SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ 1 तिचु णिजुयं अहम आयारप्पणिहिअज्झयणं दसकालियसुत्तं ॥१८॥ दवे णिधाणमादी गाधापुव्वद्धं । णिधाणं णिधी। दव्वणिधी जाणि चाणकादीहि णिहि- ताणि सुवण्णप्पभितीणि निहाणाणि । मायाकारातीहि वा सच्चित्ताणि आंसातीणि अचित्ताणि वा सुवण्णादीणि मायापयुत्ताणि, वेसेण वा पडिच्छादणं पुरिसित्थीण, एवमादीणि दव्वप्पणिधी । भावे पुण-भाविंदिय णोइंदिय० गाहापच्छद्धं । भावप्पणिधी दुविहो-इंदियप्पणिधी णोइंदियप्पणिधी । इंदियप्पणिधी दुविहो-पसत्थो अप्पसत्थो य । णोइंदियो वि दुहा-पसत्थो अप्पसत्थो य ॥२॥१९६॥ तत्थ भावपसत्थइंदियपणिधी इमो सद्देसु य रूवेसु य गंधेसु रसेसु तह य फासेसु। ण वि रजति ण वि दुस्सति एसो खलु इंदियप्पणिधी ॥ ३ ॥१९७ ॥ सद्देसु य रूवेसु य० गाधा । सोय-चक्खु-घाण-जिब्भा-फासाणं विसएसु सद्दातिसु मणुण्णेसु न रज्जति, | अमणुण्णेसु पयोसं ण जाति, एसो पसत्थो इंदियप्पणिधी । अप्पसत्थो पुण मणुण्णा-ऽमणुण्णेसु राग-द्दोस गमणं ॥३॥१९७॥ किं पुण से पणिहित्तणं ? जं इंदियाणि तत्थ परिट्टिते अप्पसत्थेदियप्पणिधिदोसोपद| रिसणत्थमिदं भण्णति सोइंदियरस्सीयुम्मुक्काहिं सद्दमुच्छितो जीवो। आदियति अणाउत्तो सद्दगुणसमुत्थिते दोसे ॥ ४ ॥१९८ ॥ सोइंदियरस्सीउ० गाहा । सोइंदियस्स चक्खुसरिसा रस्सिकप्पणा नत्थि, उवयारमत्तं पुण, जम्हा | सद्दपोग्गलोपाताणं करेति अतो सोइंदियरस्सीयुम्मुक्काहिं समंततो पकिण्णाहिं सद्देसु मणुण्णेसु मुच्छितो अणुरत्तो जीवो इति जीवसामत्थमिदं, न पोग्गलाणं, आदियति आदत्ते । एतं अविसेसेणं । विसेसो पुण ॥१८॥ १ अश्वादीनि ॥ २ °स्सीहि ३ मुक्का खं० वी० पु०सा हाटी• वृद्ध० ॥ ३ शब्दपुद्गलोपादानं करोति, अतः शब्दरइम्युन्मुक्ताभिः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy