________________
अणाउत्तो सद्दगुणसमुत्थिते दोसे गुणसद्दो पज्जववयणो, तेण सद्दो चेव गुणो सद्दगुणो ततो समुत्थिता, सद्दो वा गुणो जेसिं ते सद्दगुणा-पोग्गला तेहिंतो वा समुत्थिता । ते उवलद्धिकारणमिति दोसे दोसा इति रागदोसा, तप्पभावा मरणादयो दोसा, एवं कारणकारणे कारणोपयार इति सदगुणसमुत्थिते दोसे कम्मत्ताए गेण्हति ॥४॥१९८ ॥ सोतेण तुलत्थमिति भण्णति
जह एसो सहेसुं एसेव कमो तु सेसएहिं पि।
चउहिं पि इंदिएहिं रूवे गंधे रसे फासे ॥५॥१९९ ॥ जह एसो सद्देसुं० गाधा । जति प्रकारे । जधा सोइंदियरहिं उम्मुक्काहिं पावमादियति एवं सेसेहिं वि चउहिं दोसोपादाणं करेति ॥ ५॥ १९९॥ णियमेण सद्दातीणं उपादाणमिंदियाइं करेंति तत्थ विसेसो
जैस्स पुण दुप्पणिहिताणि इंदियाइं तवं चरंतस्स।
सो हीरति असहीणेहिं सारही वा तुरंगेहिं ॥ ६ ॥२०॥ जस्स पुण दुप्प० गाधा । जस्स पुण तवं पिचरंतस्स दुप्पणिहिताणि इंदियाणि भवंति सो तेहिं। मोक्खमग्गातो उप्पहं णिज्जति । णिदरिसणं-असहीणेहि अणायत्तेहि सारही वा तुरंगेहिं ॥६॥२०॥ णोइंदियप्पणिधी पुण
कोहं माणं मायं लोहं च महन्भयाणि चत्तारि ।
जो रंभइ सुद्धप्पा एसो णोइंदियप्पणिधी ॥७॥ २०१॥ १ जस्स खलु दु खं० पु० सा० हाटी० ॥ २ एतद्गाथानन्तरं खं० आदर्श-अहवा वि दुप्पणिहिइंदियो उ मजारबगसमो होइ । अप्पणिहिइंदियो पुण भवइ उ अस्संजओ चेव ॥ इत्येषा गाथा अधिका वर्तते। नास्त्येषा गाथा व्याख्याता *सर्वैरपि व्याख्याकृद्भिः॥ ३ लोभं खं०॥
द०का०४६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org