________________
णिजु
चिचु
अट्ठमं आयारप्पणिहिअज्झयणं
॥१८॥
कोहं माणं० गाधा। कोहादयो महाभयाणि चत्तारि, जतो “पढमिल्ल्याण उदए" [आव० नि०
| गा० १०८] एवमादि जो रंभइ। कहं रुंभइ? कोधोदयनिरोधो वा उदयपत्तस्स वा विफलीकरणं, एवं ण्णिजयंसेसेसु वि । सुद्धप्पा सुद्धप्पणिधाणो एसो णोइंदियप्पणिधी ॥७॥२०१॥ दुप्पणिहाणफलमिदंदसका
जस्स वि त दुप्पणिहिता होंति कसाया तवं करेंतस्स । लियसुतं
सो बालतवस्सी विव गंतण्हातपरिस्समं कुणति ॥ ८॥ २०२॥
जस्स वि त दुप्पणिहिता० गाधा । जो कोहेण सावदाणत्थं, 'अहं पधाणो तवस्सि' त्ति वा माणेण, अप्पे कवि तवे कते 'महातवं कैतं ति माताए, पूया-लाभार्थं लोभेण, एवं जस्स तवं करेंतस्स कसाया दुप्पणिधिता
भवंति । णिदरिसणं-सो बालतवस्सी विव पारण-पूयादिसु बहणं सत्ताणं उवरोहेणं गतण्हातपरिस्समं कुणति, पहातुत्तिण्णो गतो पंसहरणेणं अप्पाणमुग्गुंडेति जधा तहा दुप्पणिहियकसायो कसादेहि ॥ ८॥ २०२॥ कहं व
सामण्णमणुचरंतस्स कसाया जस्स उक्कडा होति।
मण्णामि उँच्छुफुल्लमिव निष्फलं तस्स सामण्णं ॥९॥२०३॥ सामण्णमणु० गाहा । समणभावो सामण्णं तमणुचरंतस्स कसाया जस्स उक्कडा उदयप्पत्ता , एवमहं मण्णामि उच्छफल्लमिव जहा उच्छृण फुल्लाइं णिप्फलाणि भवंति एवं तेसिं कसायुक्कडाणं सामण्णं ॥९॥२०३॥ पसत्थप्पणिधिप्पवत्तणत्थमिमं भण्णति
॥१८॥
१ तवं चरंतस्स खं० वी० पु० सा० हाटी.॥ २ गयण्हाणपरि° खं० वी० पु. सा. हाटी० ॥ ३ कृतम्' इति मायया ॥ [४ स्नातोत्तीर्णो गजः ॥ ५ कषायः॥ ६°च्छपुप्फ व खं० वी० पु० । च्छुफुलं व सा० ॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org