SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ एसो दुविहो पणिधी सुद्धो जदि दोसु तस्स तेसिं च । __ ऐत्तो पसत्थमपसत्थलक्खणऽज्झत्थणिप्फण्णं ॥ १०॥ २०४ ॥ ऐसो दुविहो पणिधी० अद्धगाधा । एसो इति जो अणंतरमुद्दिट्ठो दुविहो [ पणिधी ] इंदिय-णोइंदियभेदेण सुद्धो निदोसो, जदिसद्दो नियमणे, दोसु अज्झप्प-बाहिरेसु इंदिय-णोइंदियगतो, जतिसद्दो सुतिसमाहितो सुद्धो तस्स इंदिय-कसायवयो, तेसिं इंदिय-नोइंदियाणं, चसद्देण उभयमभिसंबज्झति, उभतस्स वि| एतस्स। एत्तो पसत्थमपसत्थ० गाधापच्छद्धं । एतातो चेव पुवपदरिसियाओ पसत्था-ऽपसत्थलक्खण-| मज्झत्थनिप्फण्णं सुभज्झवसाणस्स [ पसत्थो, असुभज्झवसाणस्स] अप्पसत्थो ॥१०॥२०४॥ एवमज्झत्थनिप्फण्णं पसत्थ-ऽप्पसत्थलक्खणमज्झत्थनिप्फण्णमुपदिटुं । तत्थ अप्पसत्थं ताव १ एसा दुविधा पणिही सुद्धा जदि वृद्ध०॥ २ एत्तो य पसत्थ-ऽपसत्थल वृद्ध० ॥ ३ "एसा दुविहा पणिही० अद्धगाधा । एसा इति इदाणिं जा भणिया। दुविधा णाम इंदियपणिधी णोइंदियपणिधी य। सुद्धा णाम अदोससंजुत्ता । जइसद्दो असंकिते अत्थे वट्टइ । जहा-जइ एवं भणेजा तो पसत्था पणिधी भवेज त्ति । दोसु नाम अभितरओ बाहिरओ य, इंदिय० णोइंदियपणिधी य व त्ति । तस्स नाम इंदियमंतस्स कसायमैतस्स य । तेसिं इंदियाणं । च त्ति चकारो समुचये । किं समुधिणइ ? जहा-'बाहिर-ऽन्भंतराहिं चिट्ठाहिं इंदिय-कसायमंतेण इंदिय-कसायाणं णिग्गहो पसत्थपणिही भण्णइ' एवं समुचिणइ । इदाणिं पसत्थं अप्पसत्थं च लक्खणं अज्झत्थनिष्पन्न भवइ, तत्थ इमं गाहापच्छद्धं, तं जहा-एत्तोय पसत्थ-ऽपसत्थ० अद्धगाहा-दुविहं तित्थकरेहिं भणियं, तं०-बाहिरै अभितरं च । जं अभितरं एत्तो पणिधीए पसत्थं अप्पसत्थं च लक्खणनिप्फनं ति, निष्फणं णाम अज्झवसाणप्पं भवति, तं जहा-अपसत्थं पसत्थं *च लक्खणं अज्झत्थनिष्फण्णं भवइ ॥” इति वृद्ध विवरणम् । “एसो० गाहा । व्याख्या-'एषः' अनन्तरोदितः 'द्विविधः प्रणिधिः। इन्द्रिय-नोइन्द्रियलक्षणः 'शुद्धः' इति निदोषो भवति । यदि 'द्वयोः' बाह्या-ऽभ्यन्तरचेष्टयोः 'तस्य च' प्रणिधिमत इन्द्रियाणां कषायाणां च निग्रहो भवति ततः शुद्धः प्रणिधिः, इतरथा त्वशुद्धः । एवमपि तत्त्वनी याऽभ्यन्तरैव चेटेह गरीयसीत्याह । अत एवमपि तत्त्वे 'प्रशस्त' चारु | तथा 'अप्रशस्तं' अचारु लक्षणं प्रणिधेः 'अध्यात्मनिष्पन्न अध्यवसानोगतमिति गाथार्थः ॥” इति हारि० वृत्तिः॥ ४ कषायवतः॥ ५ वि पयस्स वि एतस्स मूलादर्श ॥ 80-%80-80%80 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy