________________
अट्ठमं
णिजु
माया-गारवसहितो इंदिय-णोइंदिएहिं अपसत्थो।
धम्मत्थाए पसत्थो इंदिय-णोइंदियप्पणिधी ॥ ११॥ २०५ ॥ तिचु
आयारमायागारव० गाहा । मायाए पूयापत्तिहेतुं गारवेणं जितिंदियत्तणेणं परं परिभवमाणो भुत्त-भावितत्तं ण्णिजयं
प्पणिहिदसका-|| वा दाएंतो । एवं माया-गारवसहितो इढे सद्दे सुणेमाणो वि ण सुणेति एवमधियासेति; रूवाणि सविलासाणि:
गति प्रिया
MICR अज्झयगं लियसुत्तं
पेक्खणकादीणि णावलोकेति; गंधे विलेवणाति णाऽऽरभते ण वा अँग्घातति; रसं सुरससंपण्णं ण भुंजति त्ति, पक्खा
|लिताणि सित्थाणि कणिकायो वा अब्भवहरति; फासेसु फरिसितो वि वेसित्थिकादीहि णिब्वियारलिंगो अच्छति, ॥१८२॥१५/ तेसु राग ण भावेति, अणिद्वेसु क्रंदण-रोयण-हणण-विणासणातिसद्देसु विक्खोभं ण जाति । परमबीभच्छेसु वि
रूवेसु गंधेसु मड-कुधियादिसु ण णासिगावरोहं करेति, कडुगरसेसु ण मुहं विकूणेति, सीउण्ह-कसा-लउडादीहिं ण क्खोभं जाति, एवं तु पओसं ण जाति, एस इंदियप्पणिधी । णोइंदिएसु वि माया-गारवसहित एव कुद्धो वि कोधलिंगं ण दरिसेति, माणमवि अप्पमाणं करेति, गारवेणेव तहाणिगूढभावो वि उज्जुयमप्पाणं दरिसेति, लुद्धो | वि बहुतरागमत्थपञ्चतमुप्पाएंतो लोभनिग्गहं कुणति । एवं सुप्पणिहितस्स वि भावदोसेण अप्पसत्थो भावप्पणिधी | संसारहेतुरेव । एस अप्पसत्थो भावप्पणिधी । पसत्थो पुण इमेण गाहापच्छद्धेण भण्णति-धम्मत्थाए पसत्थो० * अद्धगाधा । जो धम्मनिमित्तं इंदिय-णोइंदियाण पणिधाणं करेति । जधा-सोइंदियप्पयारणिरोधो वा तप्पत्तेसुं वा * राग-दोसविणिग्गहो, कोधोदयनिरोधो उदयप्पत्तस्स वा विफलीकरणं वा, एस पसत्थो पणिधी । अप्पणिधिरपणि| धिजातीओ । धम्मत्थाए भवति पसत्थो, जधा-तित्थकराणं भगवंताणं तूर-णाडगातीपूयासदं सोऊण, उवणचणं |वा विलासवतीहिं सुवण्णवत्थ-चामरादीहिं वा दट्ठण, धूव-विलेवण-फुल्लेहिं वासाणि अग्घातिऊण, रसे फासोऽणुगतो, १८२॥
१त्थाय प° वृद्ध० सा०॥ २ विकरण सु मूलादर्शे ॥ ३ आजिघ्रति ।। ४ अल्पमानम् ॥ ५भवति समत्थो मूलादर्श ॥ ६ वाताणि मूलादर्श ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org