________________
अधवा रसवद्दव्वेहिं फासुएसणिज्जेहिं साधुपडिलाभण मणुमोदमाणो, फरसे वि मणिभूमिका - पउमकोट्टिमादिसु वेदेमाणो, एताणि परमेण भत्तिवादेण पहरिसितोऽणुभवमाणो वि पणिधितेंदियो । नोइंदिएस वि सासणपडिणीयेसु कोधं भावेमाणो, परवादिपरिभवणे माणं, अभिमाणेण वा संजमे सम्ममुज्जुत्तो, परवादिसु वा छल-हेतुवादे मायं, सुयनाणअसंतोसे वा लोभं । अवि य
अरहंतेसु य रागो रागो साधूसु वीतरागेसु । एस पसत्थो रागो अज्ज सरागाण साधूण ॥ १ ॥
एवं एस पत्थ इंदि - गोइंदियप्पणिधी ॥ ११ ॥ २०५ ॥ अप्पसत्थो पसत्थो य भावप्पणिधी भणितो । एतस्स पुण दुविहस्स वि जहासंखं फलुद्देसत्थमिमा निज्जुत्तिगाहा
अट्ठविधं कम्मरयं बंधति अपसत्थपणिहिमाउत्तो ।
तं चैव खवेति पुणो पत्थपणिहीसमायुक्त्तो ॥ १२ ॥ २०६ ॥
अविधं कम्मरयं० गाहा । अट्ठ विहा प्रकारा जस्स सो अट्ठविहो, नाणावरणाति कम्ममेव रयो कम्मरयो, तं कम्मरयं बंधति णिकाययति अप्पसत्थे पुव्वभणिते पणिहिम्मि आउत्तो । तं चैव खवेति तं अट्टविधं कम्मरयं खवेति विणासयति पुणो इति सततोवओगेण पसत्थे पुव्वभणिते पणिहिम्मि समायुत्तो ॥ १२ ॥ २०६ ॥
पणिधिफलमुपदिङ्कं । तं चैव पुणो कारणत्तेण नियमेंतेहिं भण्णति, जहा वा दुपउत्तो खवेति
दंसण नाण चरितं च संजमो तस्स साधणट्ठाए ।
पणिधी पतिंवणाततणाई च वज्जाणि ॥ १३ ॥ २०७ ॥
१ दंसण-नाण-चरिताणि संजमो खं० वी० पु० सा० वृद्ध० ॥ २ 'जियव्वा अणायणा' वी० । 'जियव्वो अणायणा' पु० सा० । जियव्वोऽणाययणा' खं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org