SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ frofiaoffeoffrofiro तिचु * णामं ठवणा दविए माउयपद संगहेक्कए चेव । पढम पज्जव भावे य तहा सत्तेए एक्कका होति ॥ १॥ णिजुयं णाम-ठवणातो जहा आवस्सए । दव्वेक्कगं जहा एकं दव्वं सचित्तमचित्तं मीसं वा । सञ्चित्तं जहा एक्को | * फियदसका- | मणूसो, अचित्तं जहा कैरिसावणो, मीसं जहा पुरिसो वत्था-ऽऽभरणभूसितो । मातुयपदेक्वगं तं जहा-उप्पण्णे ज्झयणं लियसुत्तं ति वा भूते ति वा विगते ति वा, एते दिढिवाते मातुयापदा। अहवा इमे माउयापदा-अ आ एवमादि । | संगहेक्कगं जहा दव्वं पदत्थमुद्दिस्स एक्को सालिकणो साली भण्णति, जातिं तु पदत्थमुद्दिस्स बहवो सालयो साली ॥२॥ | भण्णति, जहा निष्फण्णा साली, ण य एक्कम्मि कणे निप्फण्णे निप्फण्णं भवति । तं संगहेक्कगं दुविहं-आदिट्ठ मणादिद्वं च । आदिटुं नाम विसेसितं, अणादिट्ठ अविसेसियं । अणादिहें जहा साली, आदिहँ कलमो । पजवेक्ककं पि २५] दुविहं-आदिट्ठमणादिटुं च । पज्जादो गुणादिपरिणदी । तत्थ अणादिटुं गुणे ति, आइ8 वण्णादि । भावेककमवि | अणादिट्ठमादि[हूं च] । अणादिद्वं भावो, आदिटुं ओदइओ [ओ]वसमिओ खइओ खओवसमिओ पारिणामितो । ओदतियभावेक्ककं दुविहं -- आदिट्ठमणादिद्वं च । अणादिटुं ओदयिओ भावो, आदिटुं पसत्थमप्पसत्थं च । पसत्थं तित्थगरणामोदयादि, अप्पसत्थं कोधोदयादि । ओवसमियस्स खइयस्स य अणादिवा-ऽऽदिट्ठभेदो सामण्णविसेसस्स | अभावे न संभवति । केति खयोवसमियं एवं चेव इच्छंति, तं ण भवति, जेण सम्मदिट्ठीण मिच्छदिट्ठीण य | १°का भणिया वृद्धविवरणे ॥ २ कार्षापणः ॥ ३ मातृकापदैककम् ॥ ४ भूतशब्दोऽत्र सद्भतार्थवाचकः, ध्रुव इति योऽर्थः । धुवे ति वा इति वृद्धविवरणे पाठः॥ ५ दृष्टिवादसत्कमातृकापदपरिचयार्थ समवायाङ्गसूत्रे ४६ सूत्रं द्रष्टव्यम् पत्र ६९॥ ६ आदिष्टं अनादिष्टं च ॥ ७ केचित् ॥ ८ "इयाणि उपसमिय-खइय-खओवसमिया-ते तिण्णि वि भावेकगा णियच्छणस्स (णिच्छयणयस्स) पसत्था चेव, एतेसिं अपसत्थो पडिवक्खो णत्थि । कम्हा? जम्हा मिच्छद्दिट्ठीणं केइ कम्मंसा खीणा केई उवसंता, खओवसमेण य कम्माण बुद्धिपाड- al॥२॥ वादिणो गुणा संता वि तेसिं विवरीयगाहित्तणेणं उम्मत्तवयणभिव अप्पमाणं चेव, तम्हा उपसमिय-खयिय-खओवसमियभावा सम्मबिडियो चेव लभंति" इति वृद्धविवरणे॥ 8-cootootococodoot Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy