SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ खयोवसमलद्धीओ बहुहा संभवति, तम्हा दुविहत्तणं चेव । पारिणामिओ - अणादि [ट्ठाऽऽदिट्ठ ] पारिणामियभावेक्ककं सामण्ण-विसेसभेदेण तव । जं आदिहं तं सादियपारिणामियं अणादियपारिणामियं च । तत्थ सादियपारिणामिय| ऐक्ककं कसायपरिणयो जीवो कसायो, अणादियपारिणामियएक्ककं जीवो जीवभावपरिणयो सैता एवमादि । इह कयरेण ऍक्केण अहिकारो ?, सव्वण्णुभासिए का एक्कीयमयविचारणा ? तहा वि वक्खाणभेदपद५ रिसणत्थं कित्तिनिमित्तं गुरूणं भण्णति - भद्दियायरिओवएसेणं भिन्नरूवा एक्कका दससदेण संगिहीया भवंति [[त्ति ] संगहेक्ककेण अहिकारो, दत्तिलायरिओवरसेण सुयनाणं खयोवसमिए भावे वट्टति त्ति भावेक्कण अहिगारो, उभयमविरुद्धं, भावो एवं विसेसिज्जति ॥ १ ॥ दुयादिपरूवणावसरे दस परूविज्जंति, एवं सेसं परूवियं भवति, तम्हा दसगनिक्खेवो । सो छव्विहो, तं जहा णामं ठवणा दविए खेत्ते काले तहेव भावे य । एसो खलु क्खेिवो दसगस्स उ छव्विहो होति ॥ २ ॥ [णामं ठवणा दविए० गाधा | ] णामदस ठेवण० दव्व० खेत्त० काल० भाव० । णाम -ठवणाओ |गताओ । दव्वदस सच्चित्तादि जहा एक्कतो । खेत्तदस आकासपदेसा दस । कालदस “बोला मंदा" ० जहा तंदुल| वेयालिए [ गा० ३१ ] । भावदस एए चैव दसऽज्झयणा ॥ २ ॥ काले त्ति दारं तत्थ गाधा १ भावेक्वेकं मूलादर्शे ॥ २ पक्कं मूलादर्श ॥ ३ सदा ॥ ४ एक्केकेण मूलादर्शे ॥ ५ "बाला १ मंदा २ किड्डा ३ बला य ४ पन्ना य ५ हायणी चेव ६ । पब्भार ७ मम्मुही ८ सायणी य ९ दसमा उ कालदसा १० ॥” इति पूर्णगाथा । दशवैकालिकसूत्रनिर्युक्तया - दशैंषु तन्दुलचैतालिके च "बाला किड्डा मंदा" इति पाठ उपलभ्यते, श्रीहरिभद्रसूरिचरणैरेनमेव पाठमनुसृत्य व्याख्यातमस्ति । किञ्च - चूर्णिकृद् वृद्धविवरणकृत्सम्मतः “बाला मंदा किड्डा" इति पाठस्तु नोपलभ्यते कचिदपि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy