SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ णिजः पढम ॐ दब्वे अद्ध अहाउय उवक्कमे देस कालकाले य। ___ तह य पमाणे वण्णे भावे पगयं तु भावेणं ॥ ३॥ णिजुयं प्फियदसकाएसा सव्वा गाहा विभासियव्वा जहा सामाइयनिजत्तीए [गा० ६६० हा. वृ० पत्र २५७-१ चूर्णि भा० ज्झयण लियसुत्तं || पत्र ३४० ] तहा इहं पि । दिवस[प]माणकालेणाहिगारो, तत्थ वि ततियपोरुसीए पत्थुयं ति तीए अहिगारो ॥३॥ ॥३॥ ___ दस कालो य त्ति वणियं । उभयपदनिष्फण्णं नाम दसकालियं । तत्थ कालादागयं विसेसिज्जति-| चोद्दसपुब्विकालातो भगवतो वा पंचमातो पुरिसजुगातो, “तत आगतः” [पाणि० ४. ३. ७४ ] इति ठप्रत्ययः, कालं वा सव्वपज्जाएहिं परिहीयमाणमभिक्ख कयं एत्थ "अधिकृत्य कृते ग्रन्थे" [पाणि० ४. ३.८७ ] स एव ठप्रत्ययः, तस्य || इयआदेशः, दशकं अज्झयणाणं कालियं निरुत्तेण विहिणा ककारलोपे कृते दसकालियं । अहवा वेकालियं मंगलत्थं पुव्वण्हे सत्थारंभो भवति, भगवया पुण अजसेजंभवेणं कहमवि अवरहकाले उवयोगो कतो, कालातिवायविग्ध|| परिहारिणा य निज्जूढमेव, अतो विगते काले विकाले दसकमज्झयणाण कतमिति दसवेकालियं । चउपोरिसितो. | सज्झायकालो तम्मि विगते वि पैढिज्जतीति विगयकालियं दसवेकालियं । दसमं वा वेतालियोपजातिवृत्तेहिं णिय२५ मितमज्झयणमिति दसवेतालियं । इदाणिं सुयक्खंध-ऽज्झयणुदेसा सविसेसमणुयोगद्दारविहिणा भाणियव्वा । किंच-२५ अवरहकाले णिज्जूढं ति निज्जूहणं भणियं, दसनिक्खेवेण परिमाणमवि, तह वि कत्तारं हेउमागमसुद्धिमज्झयणपरिमाणणियम[मत्थाणुपुविनियमं च संकलितेहिं भण्णति ॥३॥ .१ परिहीयमाणममीक्ष्य कृतम् ॥ २ कालातिपातविघ्नपरिहारिणा च नियूडमेव ॥ ३ पठ्यत इति ॥ ४ अपराह्नकाले नियूढमिति निय॒हणम् ॥ ५ सङ्कलयद्भिः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy