________________
जेण व जं व पडुच्चा जत्तो जावंति जह य ते ठविया।
सो तं च तओ ताणि य तहा य कमसो कहेयव्वं ॥ ४ ॥ जेण व जं व पडुच्चा० गाधा । जेणं ति कत्ता निद्दिट्ठो, गोरवट्ठावणनिमित्तं सिस्साणं, 'महापुरिसेणं भणियं' ति आयरेण सत्थं पदंति ।
वद्धमाणसामिस्स सामायियकमेण निग्गमे भणिये, तयणु गणहराणं सुधम्मसामि-जंबुणाम|प्पभवाण य । पभवस्स कयाइ चिंता जाया-को अव्वोच्छित्तिसमत्थो गणहरो होजा ? । सगणे कओवओगो | अपेच्छमाणो संघे य घरत्येसु उवओगो कतो । उवउत्तो पासति रायगिहे सेज्जंभवं बंभणं जण्णे दिक्खियं, 'एसेवऽत्थु' ति अवधारए । रायगिहं गंतुं संघाडगं वावारेति-अज्जो ! जण्णवाडं भिक्खडाए गंतुं धैम्मलाभेह,
तत्थ तुमे अतिच्छाविजिहिह ताहे भणेजह "अहो ! तत्तं न ज्ञायते" । तेहिं जहासंदिट्ठमणट्टियं । तेण | सेजंभवेण दारमूलट्ठिएणं सोउं चिंतियं-एते उवसंता तवस्सिणो असंतं न वयंतीति । अज्झावगमुवगंतुं भणति-किं तत्त्वम् ? । सो भणति-वेदास्तत्त्वम् । तेण असिं कड्डिऊण भणियं-कहय, सीसं ते छिंदामि जति ण कहेसि । उवज्झाएण भणियं- “एयं परं सीसच्छेदे कहेतव्वं" ति एस पुण्णो समयो तं कधेमि-आरुहंतो | धम्मो तत्त्वम्, जेण एयस्स जूवस्स हेट्ठा रयणमयी अरहंतपडिमा वेदमंतेहिं धुव्वति । ताहे सो उवज्झायस्स पाएसु पडिउं जन्नोवक्खेवं च से दातुं निग्गतो ते साधुणो गवेसंतो [गओ] आयरियसगासं । गुरवो साधू य वंदित्ता
१ जावतिय वी० । एनं पाठभेदमनुसृत्यैव वृद्धविवरणे व्याख्यानं वर्तते। तथाहि - "जेण निज्जूढं सो भाणितव्यो १ ज वा पडुच्च निज्जूढे २ [जत्तो वा णिज्जूढाणि ३ ] जइ वा णिज्जूढाणि ४ जाए वा परिवाडीए अजायणाणि ठवियाणि ५, पंच कारणाणि भाणियव्वाणि ।" इति ॥ २ अव्यवच्छित्तिसमर्थः ॥ ३ गृहस्थेषु ॥ ४ एस वऽत्थु मूलार्शे । एष एवास्तु इति अवधारयति ॥ ५ धर्मलाभयत ।। ६ अतिक्रामयिष्यथ ॥ ७ स्तूयते ॥ ८ यज्ञोपक्षेपम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org