SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ णिज्जु- तिचुणिजुयं ॥ दसका ॥४॥ मणति-को धम्मो ? । आयरिया उवयुत्ता- 'इमो सो' त्ति णातो । साहुधम्मे कहिते पव्वतितो, अणुक्कमेण चोदसपुव्वी जातो। जेण व एतं गतं । जदा पव्वइतो तदा से भज्जा गम्भिणी, तं दटुं लोगो सयणो य परितप्पति - तरुणी अपुत्ता य, किंचि | वा ते पोट्टे ?-त्ति पुच्छंति । सा भणति-मणाग लक्खेमि । समते दारतो जातो । गते बारसाहे सयणेण नाम कतंजम्हा पुच्छिते ते 'मणागं' ति भणियं तम्हा मणगो। अट्ठवरिसितो जातो मायरिं भणति-को मम पिता? । सा भणति-सेयपडतो पव्वइतो। सो णासित्ता पिउपासं पट्टितो। तदा आयरिया चंपाए विहरति । सो चंपं गतो। गुरूहि सण्णाभूमिं निग्गतेहिं दिह्रो । वंदिता य तेणं । दिढे गुरूण सिणेहो जातो, तस्स वि दारगस्स । आँभट्ठो - || गुरूहिं-भो दारग! कतो आगम्मति ? । सो भणति-रायगिहाओ। तत्थ तुमं कस्स पुत्तो णत्तुओ वा? ||T भणति-सेजंभवो बंभणो तस्स अहं पुत्तो, सो पव्वतितो। तेहिं भणियं-तुमं किं आगतो? । भणति-पव्वइस्सं, तं ता तुब्भे जाणही । ते भणंति-जाणामो । आह-सो कहिं ? । ते भणंति-सो मम मित्तो सरीरभूतो, पव्वयाहि मम मूले, तं पि पेक्खिहिसि । तेण भणियं-एवं होउ । पव्वावितो य । आयरिया आगंतु पडिस्सए इरियापडिक्कंता आलोएंति-सैच्चित्तो पडुपण्णो अजो सो (अजेसो) पव्वावितो । गुरवो उवउत्ता-एयस्स किं आउं? । णायंछम्मासा । अद्धितीकया चिंतेंति-इमस्स थोवं आउं, आयाराती गंथा समुद्दभूया आयतजोगा य, एस तबस्सी अणायसिद्धंतपरमत्थो कालं करेहिति, किं कायव्वं १ । चिंतियं च णेहिं-चरिमो चोद्दसपुव्वी अवस्सं निज्जूहति, ॥४॥ १ समये दारको जातः ॥ २ अष्टबार्षिको जातः मातरं भणति ॥ ३ श्वेतपटः प्रव्रजितः। स नंष्ट्वा पितृपार्श्व प्रस्थितः ॥ ४ आभाषितः॥ ५ सचित्तः पटुप्रज्ञ आर्यः स (अद्यैषः) प्रवाजितः ॥ ६ अधृतीकृतः॥ ७"तं चोद्दसपुवी कहिं पि कारणे समुप्पण्णे णिज्जूहइ, दसपुव्वी पुण अपच्छिमो अवस्समेव णिज्जूहइ, मम पि इमं कारणं समुप्पण्णं तो अहमवि णितहामि" इति वृद्धविवरणे हारिभद्रीवृत्ती च॥ Jain Education international For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy