________________
५२०. ण जातिमत्ते ण य रूवमत्ते, ण लाभमत्ते ण सुतेण मत्ते ।
मताणि सव्वाणि विवजयित्ता, धम्मज्झाणरते य जे स भिक्खू ॥१९॥ ५२०. ण जाति० वृत्तम् । 'उत्तमजातीयोह' मिति एवं ण जातिमत्ते भवे इति वयणसेसो। तधा | 'सुरूवो ह' मिति एवं ण य रूवमत्ते। 'लाभसंपण्णो ह' मिति य ण लाभमत्ते । तधा 'बहुस्सुतो ह' मिति ण है।
सुतेण मत्ते । अणुद्दिट्टपडिसमाणणत्थं भण्णति-इस्सरियादीणि मताणि सव्वाणि विवज्जयित्ता धम्मज्झाणंपुववणितं तम्मि रते धम्मज्झाणरते। एवं जहाभणितगुणे जे स भिक्खू ॥१९॥ माणजतोवदेसाणंतरं मायानिमित्तं भण्णति
५२१. पवेयए अजवयं महामुणी, धम्मे ठितो ठावयती परं पि ।
णिक्खम्म वजेज कुसीललिंगं, ण यांवि हॅरसक्कुहए स भिक्खू ॥ २०॥ | ५२१. पवेयए अज्जवयं० वृत्तम् । पवेदणं कहणं, [अज्जवयं] रिजुभावं दरिसिज्ज त्ति, एवं वि- २ सुद्धप्पा भवति महामुणी। एवं च सुहं परो वि धम्मे पडिवादेतुं भवति । सुतधम्मे चरित्तधम्मे य सब्भावण ठितो ठावयति परं पि, जतो अद्वितो ण ठवेति परं । धम्मोवएसणं च निजरणाकारणं, कई ?
१ मयाणि खं ३ विना सर्वासु सूत्रप्रतिषु । मयाई खं ३। मदाणि वृद्ध० ॥ २ विवज्जयंती खं २-३ जे० शु० । विगिंच धीरे वृद्ध० ॥ ३ अज्जपयं खं ४ अचू० विना ॥ ४ आवि वृद्ध०॥ ५हासं कुहए खं ३ विना सर्वासु सूत्रप्रतिषु । हासकुहय वृद्ध० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org