SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ णिजु दसमं सभिक्खु अज्झयण त्ति एत्थं उवधि प्रति, इमं पुण आहारं, तेण ण पुणरुतं । 'सुहं चिरं वा जीवेजामिति एवं जीवितं नावकंखे । त्तिचु | किञ्च-इड्ढी सकारण पूयणं वा, इड्ढी विउव्वणमादि, सकार-पूयणविसेसो जधा विणयसमाधीए ण्णिजयंत(बि)तियुद्देसए [सुत्तं ४...]। सव्वाणि एताणि जहे "ओहाक त्यागे" इति परिचये। नाण-दसण-चरित्तेसु ठितप्पा दसका- १५/ अणिहे अकुडिले, अणिण्हे वा पंचेंदिएसु, अणिहे वा असरिसे, स भिक्खू ॥१७॥ अलोले भिक्खू लियसुत्तं । ण रसेसु गिद्धे इति जिभिदियनियमणमुपदिटुं । रस[ण] तेण तस्सेव वपणत्तेण णियमणत्थं भण्णति॥२४२॥ ५१९. ण परं वदेज्जासि अयं कुसीले, जेणऽण्णो कुप्पेज ण तं वएजा। जाणिय पत्तेय पुण्ण पावं, अत्ताणं ण समुक्कसे स भिक्खू ॥ १८ ॥ ५१९. ण परं वदेज्जासिक वृत्तम् । परो पव्वतियस्स अपव्वतियो, तं अपत्तियादिदोसभयतो ण | वदेज्ज अयं कुसीलो घरत्थसीलपरिभट्ठो, कदायि सपक्खे चोदेज अतो परग्गहणं, सव्वहा जेणऽण्णो कुप्पेज्ज जम्म-मम्म-कम्मादिणा ण तं वदेज्ज । केण पुण आलंबणेण न वदेजा? जाणिय पत्तेय जं जस्स पुण्णं पावं वा स एव तस्स फलमणुभवति । जधा अण्णम्मि य पक्खुलिते एवं जाणिय ण परं वदेज्ज अयं कुसीले । एतेणेव आलंबणेण गव्वेण अत्ताणं ण समुक्कसे स भिक्खू ॥१८॥ अत्ताणं ण समुक्कसेज्ज त्ति भणितं । | अत्तसमुक्कसे कारणमुहेण नियमिज्जति जधा ॥२४२॥ १“अणिण्हे णाम अकुडिले त्ति वा अणिहे त्ति वा एगट्टा" इति वृद्धविवरणे ॥ २ अनिभः सं०॥ ३ कसे जे स खं | ३ अचू० वृद्ध० विना ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy