SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ समाणमिममादरत्थं भण्णति। अण्णाउंछपुलाए णिप्पुलाये, उंछं चउविहं परिबेतूण णाम-ठवणातो गतातो, दव्बुंछं तावसादीणं, उग्गमुप्पायणेसणासुद्धं अण्णायमण्णातेण समुप्पादितं भावुछमण्णाउंछं, तं पुलएति-तमेसति एस अण्णाउंछपुलाए। पुलाए चउबिहे। नाम-ठवणातो गतातो। दव्वपुलाओ पलंजी। मूलुत्तरगुणपडिसेवणाए निस्सारं संजमं करेति एस भावपुलाए, [ण] तधा णिप्पुलाए । मुल्लस्स पडिमुल्लेण गहणं दाणं वा कय-विक्कयो, सण्णिधाणं सण्णिधी। एतेहिंतो कय-विक्कय-सण्णिधीहिंतो विरते अण्णाउंछपुलाए ति “विधिसेसा णिसेधा"। सव्वधा जे उवधिमुच्छादयो भणिता अभाणिता य ते सव्वे संगा अवगता जस्स से सव्वसंगावगते । संगो यु "जत्थ सज्जंति जीवा जरहत्थी इव कदमे"। एतेहिं भिक्खुभावसाधगेहिं गुणेहिं वट्टमाणे स भिक्खू ॥१६॥ उवगरणे गेहीनिवारणमुपदि8 'उवधिम्मि अमुच्छिते', आहारगेदिनिवारणत्थमिदं भण्णति--- ५१८. अॅलोलु भिक्खू ण रसेसु गिद्धे, उंछं चरे जीवित णांवकंखे । ईड्ढी सक्कारण पूयणं वाँ, जहे ठितप्पा अंणिहे स भिक्खू ॥ १७ ॥ ५१८. अलोलु भिक्खू० वृत्तम् । अपत्तरसपत्थणं लौल्यम् , ण तथा इति अलोले । भिक्खू जो एत्थ चेव | २० | अधिकृतो। तित्तादिसु पत्तेसु वि ण रसेसु गिद्धे। उंछं जघा वण्णितं, तं चरे। अण्णाउंछपुलाए [सुत्तं ५१७] | १ अण्णोतं उंछं पुलणिलाये। उंछ मूलादर्शे ॥ २ अण्णायमण्णतेण मूलादर्श । वृद्धविवरणे अण्णायमण्णातेण इत्येव पाठो वर्तते ॥ ३ सते संगा मूलादर्श ॥ ४ अलोलो शु०। अलोल खं२ वृद्ध०॥ ५ णाभिकंखे जे० वृद्ध० हाटी० अव० । णाभिकंखी शु०॥ ६ इढि खं १-२-३ शु०॥ ७ च अचू० विना ॥ ८ अणिण्हे अचूपा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy