SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ णिञ्जतिचुणिजुर्यं दसका लियसुत्तं ॥२४१॥ ५१६. हत्थसंजते पायसंजते, वायसंजते संजतिदिए । अज्झ परंते समाहितप्पा, सुत्तत्थं च विजाणएं स भिक्खू ॥ १५ ॥ ५१६. हत्थसंजते ० वृत्तम् । हत्थेहिं णच्चणाइ अकरेमाणे [हत्थ] संजते । पाएहि वग्गणाति [ अकरे माणे पायसंजते ।] अकुसलवइनिरोधादिणा वायसंजते । इंदियविसयप्पयारनिरोषेण इंदियप्पत्तविसयरागदोसनिग्गहेण संजतिंदिए । अप्पाणमधिकरेऊण जं भवति तं अज्झप्पं, तं पुण सुहज्झाणमेव । नाण- दंसणचरितेसु सुड्डु आहितप्पा समाहितप्पा । सुत्तं अत्थं च तदुभयं पि एतदेव तं विजाणए । एवं जधोवदिट्ठकारणेहिं भवति स भिक्खू ।। १५ ।। हत्थ -पाद- वाया - इंदियाण संजमो उवदिट्ठो । गोइंदियं मणो तस्स संजमणत्थमुवदिस्सति- Jain Education International ५१७. उवधिम्मि अमुच्छिते अगढिते, ॲण्णाउंछपुलाए णिपुलाये । कय- विक्कय-संणिधीहिंतो विरते, सव्वसंगावते स भिक्खू ॥ १६ ॥ ५१७. उवधिम्मि अमु० वृत्तम् । वत्थ - पत्तादि उवधी, तम्मि अमुच्छिते, जधा मुच्छावसगतो अचेतणो भवति एवं लोण एस मुच्छित इव मुच्छितो, तधा जो ण भवति सो अमुच्छितो । जो पुण तप्पडिबंधेण ण विहरति बद्ध इव अच्छति सो गढितो, तधा य जो ण भवति स अगढिते । अधवा मुच्छितो गढित इति १°रते सुसमा अचू० विना ॥ २°५ जे स अचू० वृद्ध० विना ॥ ३ अगिद्धे, अ' अचू० वृद्ध० विना ॥ ४ अण्णातउँछ पुल निला अचू० विना ॥ ५ 'सणिहिओ वि' अचू० विना ॥ ६ गए य जे स खं २-३-४ जे० शु० । 'गए जे स खं १ ॥ For Private & Personal Use Only २० दसमं सभिक्खु अज्झयणं ॥२४१ ॥ www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy