SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ वोस?-चत्तदेहे अकुठे वा मादि-सगारादीहिं, हते कसातीहिं, लूसिते पादकड्ढणिमादीहि, एवं कीरमाणे वि पुढवीसमए जघा पुढवी अक्कोसादीहिं ण विचलति तथा सो पुढविसमो तथा भवेजा। दिव्वादिविभवेसु अणिट्ठद्धचित्ते अणिदाणे, णचणगादिसु अकुतूहले, स भिक्खू॥१३॥ पुढवीसमए मुणी भवेज ति अणंतरमुद्दिटुं, ण तत्थ अविण्णाणरूवं समाणीकन्नति, किंतु ५१५. अभिभूत काएण परीसहाई, समुहरे जाति-वधातो अप्पगं । विदित्त जाती-मरणं महब्भयं, भवे रते सामणिए स भिक्खू ॥१४॥ ५१५. अभिभूत कारण वृत्तम् । अभिमुहं भविऊण अभिभूत जिणिऊण, कायो सरीरं तेण, छुधादीणि बावीस परीसहाणि । छुहा-पिवासा-सी-उण्हादयो परीसहा पायेण कायसहणीया अतो कायेणेति भण्णति। जे वा बौद्धादयो “चित्तमेव णियंतव्य"मिति तप्पडिसेधणत्थं कायवयण। समुद्धरे एकीभावेण उद्धरे। जातिवधो पुवभणितो ततो, अप्पगं। दुस्सहपरीसहसहणे इमं आलंबणं-विदित्तु जाती-मरणं महब्भयं जाणिऊण जम्म जाती, मरणं मचू, तमुभयं जाणिऊण महाभयं भवे रते सामणिए समणभावो सामणियं तम्मि रतो भवे। एवं भवति स भिक्खू ॥१४॥ भवे रते सामणिए इति सामणियमुपदिटुं। तस्स सरूवनिदेसत्थं भण्णति १जाइपहाओ अचू० वृद्ध. विना। "जातिग्गहणेण जम्मणस्स गहणं कयं, वधगहणेण मरणस्स गहणं कयं" इति वृद्धविवरणे ॥ २ तवे रते सर्वासु सूत्रप्रतिषु हाटी० अव० ॥ का०६१ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy