________________
णिजुतिचुण्णिजयं
दसकालियमुत्तं
॥२४०॥
*****।।
५१३. पडिमं पडिवज्जिता सुसाणे, ण य भाती भय-भेरवाणि दैहुँ । विविधगुण-तवोरते य णिच्चं, ण सरीरं अभिकंर्खेती स भिक्खू ॥ १२ ॥
५१३. पडिमं पडिवजिता • वृत्तम् । पडिमाओ अणेगहा सिद्धते वण्णितातो, तासिं अण्णतरं पडिवजिता । भयत्थाणमिदमिति विसेसिज्जति सुसाणे तं पुण सबसयणं सुसाणं, तम्मि पडिमं पडिवजिता ण य भाति ण बिभेति पुव्वभणिताणि भय-भेरवाणि दट्ठूण । जति पुण कस्सति मती भवेज, जधा - सक्कभिक्खूण एस उबदेसोमासाणिगेण भवितव्वं, ण य ते तम्मि बिति, तम्मतिणिसेधणत्थं उत्तमवि विसेसिज्जति – विविधमूलुत्तरगुणे बारसविधतवोरते य णिचं ण सरीरं उवसग्गादीहिं बाधिजमाणमभिकखती स भिक्खू ॥ १२ ॥ अणंतरमुवदिट्ठा भिक्खुभावप्पसाधणी क्रिया । तीसे अभिक्खणमारंभोवदेसत्थं भण्णति—
५१४. असतिं वोसट्ट-चत्तदेहे, अक्कुट्ठे व हते व लूसिते वा ।
Jain Education International
पुढवीसमए मुणी भवेज्जा, अणिदाणे अकुतूहले स भिक्खू ॥ १३ ॥
५१४. असतिं वो० वृत्तम् । असतिं अभिक्खणं पुणो पुणो, वोसो पडिमादिसु विनिवृत्तक्रियो, व्हाणाणुमद्दणातिविभूसाविरहितो चत्तो, सरीरं देहो, वोसट्टो चत्तो य देहो जेण सो वोस - चत्तदेहो । एवं
१ मसाणे अचू० वृद्ध० विना ॥ २ णो भायई खं २ | णो भायए खं १-३-४ जे० । णो भाए शु० ॥ ३ दिस्स खं ४ अचू० वृद्ध० विना ॥ ४ अभिकंखयई खं १ । अभिकखई खं १ अचू० वृद्ध० विना ॥ ५°खई जे स खं ३ जे० अचू० वृद्ध० विना ॥ ६ आकुट्ठे जे० ॥ ७°समे मुणी अचू० विना ॥ ८ अकोउहल्ले य जे स खं १-२-४ जे० शुपा० वृद्ध० । अकोहल्ले य जे स खं ३ शु० ॥
For Private & Personal Use Only
दसमं
भिक्खु अज्झयणं
पढमो
उद्देसी
॥२४०॥
www.jainelibrary.org