________________
*
****091510-08-
0
जिंदसि'ति ण कुप्पज्जा । वादादौ वा सयमवि कहेजा विग्गहकह, ण य पुण कुप्पेज्जा । तं कजत्थमेव निहतसोतातिइंदियो करेन्ज । कोधादिअणुद्धते पसंते। संजमे धुवजोगो तदवस्सकरणीयाण, संजमधुवजोगे कायावाया-मणोमतेण जोगेण जुत्ते संजमधुवजोगजोगजुत्ते। लोगविग्गहकधातो वि उवेच्च संते उवसंते। परे विग्गहविकधापसंगे सुसमत्थो विण तालणादिणा विहेढयति एवं अविहेढए। उपसंते अविहेढए वा स भिक्खू ॥१०॥ ण य कुप्पेज ति से(स)हणमुपदिटुं । इदमपि भिक्खुभावसाधगं संधणमुपदिस्सति
५१२. जो सहइ हु गामकंटके, अक्कोस-पहार-तज्जणाओ य।
भय-भेरव सद्द संपहासे, समसुह-दुक्खसहे य जे स भिक्खू ॥११॥ ५१२. जो सहइ हु० वृत्तम् । जो इति उद्देसवयणं, सहति मरिसेति, सोतादिइंदियसमवादो गामो, | | तस्स कंटका इव कंटका अणिट्ठविसया। ते य इमे विसेसेण–अक्कोसा पहारा य तजणा य, मादि-सगारादि
अक्कोसा, कसातीताडणं पधारा, धि!-मुंडितादिअंबाडणं तजणा, पञ्चवायो भयं, रौद्रं भेरवं, वेतालकालिवा(?या)दीण सद्दो, भय-भेरव-सद्देहि समेच्च पहसणं भय-भेरव-सद्दसंपहासो। तम्मि समुवत्थिते समं सुहेण दक्खं तं जो सहति सो समसुह-दुक्खसहे अहवा पुव्वभणिते य भय-भेरवे सद्दे, हसित-गीय-सिंगार माइ], संपहसणे संपहासे, एत्थ एगम्मि समसुहे एगम्मि समदुक्खे विपरीतं जहाखं पुण सुहे दुक्खे वा समे चेव जे एवं स भिक्ख ॥११॥ सज्झसंज(ग)ते सति भिक्खुभावपसाधगमिमं सुकरं भवति तस्स
8-08-11-
8580888
१ निभृतश्रोत्रादीन्द्रियः॥ २ मनोमयेन ॥ ३ विदुवेच्च मूलादर्शे ॥ ४-५ सहनम् ॥ ६ सप्पहासे अचू० विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org