________________
णिञ्जु
दसमं
तिचु
णिजुयंदसकालियसुत्तं
॥२३९॥
भिक्खू ॥ ८॥ भिक्खुभावप्पसाधगमेव आहारसंविभागकरणं सपक्खे भण्णति५१०. तहेव असणं पाणगं वा, विविहं खाइम साइमं लभित्ता ।
सभिक्खु
अज्झयणं छंदिय साधम्मियाण मुंजे, भोच्चा सञ्झायरते य जे स भिक्खू ॥ ९॥
पढमो ५१०. तहेव असणं० वृत्तम् । तहेवेति भिक्खुत्तणे कारणस्स निरूवणं । असण-पाण-खाइम- IT
उद्देसो साइमाणि लभित्ता छंदिय साधम्मियाण मुंजे छंदो इच्छा, इच्छाकारेण जोयणं छंदणं, एवं छंदिय, साधम्मिया समाणधम्मिया साधुणो जति गेण्हंति तेसिं दाऊण । सेसं अगहिते कतविणयो सव्वं एतेण कमेण भुंजिऊण ण विकधा-विसोत्तियारते, किंतु पंचविहे सज्झायरते य जे स भिक्खू ॥९॥ आहारसमुप्पाइयप्राणो सुधं विकहा-विग्गहेहि अच्छति तन्निवारणत्थं भण्णति५११. ण य विग्गहियं कधं कहेजा, ण य कुप्पे णिहुतिदिए पसंते ।
संजमधुवजोगजोगजुत्ते, उवसंते अॅविहेढएं स भिक्खू ॥ १० ॥ ५११. [ण य विग्गहियं० वृत्तम् ।] भुत्तुत्तरकालं ण य विग्ग[हियं क]हं ण इति पडिसेहसदो | विग्गहकधानिवारणत्थं । चसदो पुव्वकारणसमुच्चयत्यो । विग्गहो कलहो, तम्मि तस्स वा कारणं विग्गहिता२५ जधा-अमुगो एरिसो राया देसो वा, एत्थ सज्जं कलहो समुप्पज्जति । जति वि परो कहेज तथा वि 'अम्हं रायाणं देसं वा
॥२३९॥
१ विकथा-विश्रोतसिकारतः ॥ २ सुखम् ॥ ३ बुग्गहियं सर्वासु सूत्रप्रतिषु ॥ ४°वजोगजुत्ते अचू० विना ॥ ५ अविहेडए खं ४ अचू० विना ॥६°ए जे स खं १-२ जे० शु०॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org