________________
५०८. सम्मट्ठिी सदा अमूढे, अस्थि हु णाणे तवे य संजमे य।
तवसा धुणति पुराणपावगं, मण-वति-कायसुसंडे स भिक्खू ॥ ७ ॥ ५०८. सम्मद्दिट्ठी सदा. वृत्तम् । सम्भावसद्दहणालक्खणा [सम्मा,] सम्मा दिट्ठी सा जस्स सो | सम्मदिट्टी। परतिथिविभवादीहिं सदा अमृढे । एवं च अमूढे अत्थि हुणाणे, तस्स फले, तवे य बारसविहे सफले, सत्तरसविहे य संजमे, ताणि य इमम्मि चेव जिणसासणे । एवं मणसा सुणिच्छितेण तवसा धुणति पुराणपावगं अणेगभवसतोवतियं पापं णवकम्मासवणिरोधहेतुं । मण-वति-कायसुसंवुडे मणसा अकुसलमणनिरोधो कुसलमणउदीरणं वा, वायाए जधा वक्कसुद्धीए उवदिटुं तहा भासणं मोणं वा, कारण अजुत्तचेट्ठानिरोहो । एवं एतेहिं संवुडे स भिक्खू ॥७॥ सति सम्मदंसणे आहारनियमो भिक्खुभावोपपादण इति भण्णति
५०९. तहेव असणं पाणगं वा, विविहं खाइम साइमं लभित्ता।
होहिति अट्ठो सुते परे वा, तं ण णिहे ण णिहावएँ स भिक्खू ॥ ८॥ ५०९. तहेव असणं० वृत्तम् । तहेवेति पुव्वभिक्खुभावसाधगं कारणसारिस्सत्थं । असण-पाण-खाइमसाइमाणि पुब्वभणिताणि । तेसिं अण्णतरं सव्वाणि वा लभिऊण उवयुत्तसेसं सरसं वा लोभेणं होहिति अट्ठो छुहाए अण्णस्त अत्थित्तं सुते कल्ले परे ततो परतरेण । एतेण पणिधाणेण तं सयं ण णिहे परेण ण णिहावए स
१. हु जोगे नाणे य सं° वृद्ध०॥ २ वुडे जे स खं १-२ शु०॥३समा दिट्ठी मूलादर्शे ॥ ४ सोमदिट्ठी मूलादर्शे ॥ ||५पाए णव मूलादर्श ॥ ६ होही अ° सर्वासु सूत्रप्रतिषु ॥ ७°ए जे स खं १-२ शु०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org