SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ दसमं तिचु सभिक्खु अज्झयणं पढमो उद्देसो णिजु-|| मादी। तधामण्णमाणो पाणातिवायवेरमणादीणि पंच य फासे महब्वताणि, फासणं आसेवणं । पंचासवदाराणि * इंदियाणि, ताणि आसवा चेव, ताणि संवरे । कहं ? ण्णिजयं सद्देसु त भद्दय-पावएसु सोतविसयं उवगतेसु । तुट्टेण व रुद्वेण व समणेण सया ण होयव्वं ॥१॥" दसका [णायाधम्म० श्रु० १ ० १७ प्रान्ते] लियसुत्तं । एवं सव्वेसु एवंगुणो भवति स भिक्खू ॥५॥ भणिता मूलगुणा । उत्तरगुणा पुण।२३८॥ ५०७. चत्तारि वमे सदा कसाये, धुवजोगी य भवेज बुद्धवयणे। अधणे णिजायरूंव-रयते, गिहिजोगं परिवज्जएं स भिक्खू ॥ ६ ॥ ५०७. चत्तारि वमे सदा कसाये० वृत्तम् । पंचसु महव्वएसु ठितप्पा कोधादी वमे चत्तारि सदा कसाए। धुवजोगी य भवेज्ज बुद्धवयणे वुद्धा जिणा तेसिं वयणं वुद्धवयणं तम्मि । जोगो काय-वात-२० मणोमतं कम्मं, सो धुवो जोगो जस्स सो धुवजोगीति, जोगेण जहाकरणीयमायुत्तेण पडिलेहणादिओ जोगो तत्थ णिचजोगिणा, ण पुण कदादि करेति कदायि न करेति। भणितं च-"जोगे जोगे जिणसासणम्मि दुक्ख." [ओघ० नि० गा० २७७]। बुद्धवयणे दुवालसंगे गणिपिडए धुवजोगी पंचविधसज्झायपरो । धणं चउप्पदादि तं जस्स नत्थि से अहणो। अकृतकं सुवर्णं जातरूवं, रयतं रुप्पं, निग्गतो जातरूव-रययातो तदुपादाणेण निग्गतो जतो स भवति णिज्जायरूव-रयते। गिहिजोगो जो तेसिं वावारो पयण-पयावणं तं परिवजए स भिक्खू ॥६॥ धम्मोवएसणप्पभिति सम्मइंसणमुवदिटुं। तस्स वामोहका[रण]बोहणत्थं भण्णति ॥२३८॥ १धुयजो जे०॥ २ रूय-रखं १ जे०॥ ३°ए जे सखं१-२ शु०॥ ४ काय-वाग्-मनोमयम् ॥ ५पुण कादि मूलादर्श ।। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy