________________
दसमं
तिचु
सभिक्खु अज्झयणं
पढमो
उद्देसो
णिजु-|| मादी। तधामण्णमाणो पाणातिवायवेरमणादीणि पंच य फासे महब्वताणि, फासणं आसेवणं । पंचासवदाराणि
* इंदियाणि, ताणि आसवा चेव, ताणि संवरे । कहं ? ण्णिजयं
सद्देसु त भद्दय-पावएसु सोतविसयं उवगतेसु । तुट्टेण व रुद्वेण व समणेण सया ण होयव्वं ॥१॥" दसका
[णायाधम्म० श्रु० १ ० १७ प्रान्ते] लियसुत्तं । एवं सव्वेसु एवंगुणो भवति स भिक्खू ॥५॥ भणिता मूलगुणा । उत्तरगुणा पुण।२३८॥
५०७. चत्तारि वमे सदा कसाये, धुवजोगी य भवेज बुद्धवयणे।
अधणे णिजायरूंव-रयते, गिहिजोगं परिवज्जएं स भिक्खू ॥ ६ ॥ ५०७. चत्तारि वमे सदा कसाये० वृत्तम् । पंचसु महव्वएसु ठितप्पा कोधादी वमे चत्तारि सदा कसाए। धुवजोगी य भवेज्ज बुद्धवयणे वुद्धा जिणा तेसिं वयणं वुद्धवयणं तम्मि । जोगो काय-वात-२० मणोमतं कम्मं, सो धुवो जोगो जस्स सो धुवजोगीति, जोगेण जहाकरणीयमायुत्तेण पडिलेहणादिओ जोगो तत्थ णिचजोगिणा, ण पुण कदादि करेति कदायि न करेति। भणितं च-"जोगे जोगे जिणसासणम्मि दुक्ख." [ओघ० नि० गा० २७७]। बुद्धवयणे दुवालसंगे गणिपिडए धुवजोगी पंचविधसज्झायपरो । धणं चउप्पदादि तं जस्स नत्थि से अहणो। अकृतकं सुवर्णं जातरूवं, रयतं रुप्पं, निग्गतो जातरूव-रययातो तदुपादाणेण निग्गतो जतो स भवति णिज्जायरूव-रयते। गिहिजोगो जो तेसिं वावारो पयण-पयावणं तं परिवजए स भिक्खू ॥६॥ धम्मोवएसणप्पभिति सम्मइंसणमुवदिटुं। तस्स वामोहका[रण]बोहणत्थं भण्णति
॥२३८॥
१धुयजो जे०॥ २ रूय-रखं १ जे०॥ ३°ए जे सखं१-२ शु०॥ ४ काय-वाग्-मनोमयम् ॥ ५पुण कादि मूलादर्श ।।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org