SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ णिजुतिचु दसमं सभिक्खु अज्झयण णिजुयं दसकालियसुत्तं निक्खित्तसत्थमुसलो सोता जति भवति किंचि वी काल । सोतुं च जति नियत्तति कहगस्स वि तं हितं होति ॥ १॥ [ ] एवमजवतापवेदणं । निक्खम्म वजेज कुसीललिंगं निक्खम्म घरातो गिहत्थभावातो वा निक्खम्म निक्कारणे पंडरंगादीण कुसीलाण लिंगं वजेज्जा, अणायारादी वा कुसीलस्स लिंगं ण रक्खए। किं च ण यावि हस्सकुहए हस्समेव कुहगं तं जस्स अस्थि सो हस्सकुहतो तधा न भवे, हस्सनिमित्तं वा कुहगं हस्सकुहगं, तधा करेति परस्स हासमुप्पज्जति, एवं ण यावि हस्सक्कुहए स भिक्खू । सदम्मि अज्झयणे भिक्खुसद्दो भवति, सद्दजोगी एसा सद्दत्थधम्मता ॥२०॥ निक्खम्ममाणाए [सुत्तं ५०२] अतो पभितिं भिक्खुभावपसाधगा बहुगुणा भणिता । तस्सेवंगुणसमुदयपसाहितस्स भिक्खुभावस्स सगलफलोपद रिसणेण नियमणत्थमिदं भण्णति ॥२४३॥ - ५२२. तं देहवासं असुतिं असासतं, सदा जहे निच्चैहिते ठितप्पा। छिदित्तु जाती-मरणस्स बंधणं, उवेति भिक्खू अपुणागमं गतिं ॥ २१॥ ति बेमि॥ ॥ सभिक्खु अज्झयणं दसमं सम्मत्तं ॥ ॥२४॥ १दा चए अचू० वृद्ध विना॥ २ चहियट्ठियप्पा अचू० हाटी० बिना ॥ ३गय॥ त्ति बेमि खं ३-४ जे० । | गयं ॥ ति बेमि खं १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy