SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ ५२२. तं देहवासं० वृत्तम् । तं देहवासं तमिति पुव्वपत्थुताभिसंबंधणं, तेण भिक्खुभावपसाहगो देहोऽभिसंबज्झति, सो यण अण्णत्थ भिक्खुभाव इति मणुस्सदेहो, तम्मि वासो देहवासो। विरागनिमित्तं तस्सभावो भण्णति-असुति अणिट्टगंधादिपरिणामो असती। भणितं च थाणं बीज[म]वटुंभो णिस्संदो निहणं तहा। देहस्साणिट्ठरुवाणि तेणायमसुती मतो॥१॥[ असूयीसभावत्ते पुणो असासतं खणमत्तभंगुरं । आध यकायो सपञ्चवायो समागमा विप्पयोगविरसरसा। उप्पादजुतं सव्वं विणासिमवि णस्थि संदेहो॥१॥ सदा सव्वकालं जहे परिच्चये, जहे ण एक्कपयपरिच्चागेण, किंतु तदिट्ठलालणाविसेसपरिच्चागेण । णिच्चहितं मोक्खो तस्साधणे निच्चं ठितो अप्पा जस्स सो निच्चहिते ठितप्पा । सो एवंविधो छिंदित्तु जाती-मरणस्स बंधणं जातीमरणं संसारो अट्टविधं वा कम्मं तं जेण बज्झति तं जातीमरणस्स बंधणं, तं पुण रागो य दोसो य, एतं कम्मस्स निबंधणं, तं छिंदित्तु वीतरागतामुपगतो उवेति उवागच्छति भिक्खू इति सगलदसवेतालितत्थनिद्दिट्टगुणनिव्वत्तियो दसमज्झयणभणितगुणसमुदयनिरूवणनिद्दिट्ठो स भिक्खू अपुणागमं गतिं पुणरागमणं | आजवंजवीभावो, तविरहिता अपुणागमा, सा य सिद्धी संसारदुक्खविणिवित्ती, तं उवेति भिक्ख अपुणागमं गतिं ॥२१॥ ति बेमि ॥ णया य पूर्ववत् ॥ १ आह च ॥ २ परित्यजेत् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy