________________
| चउत्थं
छज्जीव
णिय
ज्झयण
करेति मणसा १, अहवा ण करेति वायाए २, अहवा ण करेति काएणं ३, अहवा ण कारवेति मणसा ४, अहवा न तिचु- कारवेति वायाए ५, अहवा ण कारवेति कारणं ६, अहवा करेंतं नाणुजाणति मणसा ७, अहवा करेंतं नाणुजाणति ण्णिजुयं २० वायाए ८, अहवा करेंतं नाणुजाणति कारणं ९, एते णव भंगा एक्कविहं एक्कविहेण लद्धा । दसका
एते सव्वे वि संकलिजंति-तिविहं अमुयंतेहिं सत्त लद्धा, दुविहं तिविहेण तिण्णि, एते संकलिता जाता दस । लियसुत्तं दुविहं दुविहेण णव लद्धा, ते दससु पक्खित्ता जाता एकूणवीसं । दुविहं एक्कविहेण णव लद्धा, ते एगूणवीसाए
पक्खित्ता जाता अट्ठावीसं । एक्कविहं तिविहेण तिण्णि अट्ठावीसाए पक्खित्ता जाता एक्कतीसा । एक्कविहं दुविहेण ॥८१॥
णव लद्धा एक्कतीसाए पक्खित्ता जाता चत्तालीसं । एक्कविहं एक्कविहेण णव चत्तालीसाए पक्खित्ता जाता एगूण|पण्णा । एते पडुप्पण्णं संवरेति, एगणपण्णा अतीतं जिंदति, एते चेव तहा अणागतं पञ्चक्खाति, तिण्णि एगूणपण्णातो सत्तयत्तालं भंगसतं १४७॥
एत्थ पढमभंगो साधूण जुज्जति तेण अधिकारो, सेसा सावगाणं संभवतो उच्चारितसरूव त्ति परूवणं । पाणातिवातपच्चक्खाणं सविकल्पं भणितं । अयं तु प्राणिविकल्पः-से सुहुमं वा वातरं वा तसं वा थावरं वा, से इति वयणाधारण अप्पणो निद्देसं करेति, सोऽहमेव अब्भुवगम्म कतपच्चक्खाणो सुहुमं अतीव अप्पसरीरं तं वा, वातं रातीति वातरो महासरीरो तं वा । उभयं एतदेव पुणो विकप्पिजति-तसं वा "त्रसी उद्वेजने" त्रस्यतीति वसः तं वा, थावरो जो थाणातो ण विचलति तं वा, वासद्दो विकप्पे, सव्वे पगारा ण हंतव्वा । वेदिका पुण "क्षुद्रजन्तुषु णत्थि पाणातिवातो" ति एतस्स विसेसणत्थं सुहुमातिवयणं । जीवस्स असंखेजपदेसत्ते सव्वे, सुहुम-बायरविसेसा सरीरदव्वगता इति सुहुम-बायरसंसद्दणेण एगग्गहणे समाणजातीयसूतणमिति ।
। केति सुत्तमिमं पढ़ति केति वृत्तिगतं विसेसिंति, जहा-सेत पाणातिवाते चतुव्विहे, तं०३५ दव्वतोखेत्ततो कालतो भावतो। दव्वतो छक्कायसरीरदबोवरोहो संभवति अतो दव्वतो छसु जीवनिका
॥८
॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org