SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ एसु । सव्वलोगगतो पाणातिवातसंभवो त्ति खेत्ततो सबलोगे। कालविकप्पो अयमेवेति कालओ दिया वा राओ वा । मंसादीगेहीए णेहाणुमरणं वा रागेण वेरियमारणं दोसेणं ति भण्णति-भावतो रागेण वा दोसेण वा । राग-दोसविरहितस्स सत्तोवघाते भावतो पाणातिवातो ण भवति, जेण दव्वतो नामेके पाणातिवाते णो भावतो, चतुभंगो सणिदरिसणो जहा दुमपुप्फिताए[पत्र १२] । तं एवंप्रकारं पाणातिवातं ते वा सुहुमादिविकप्पे व सतं पाणे अतिवातेमि,णेवण्णेहिं पाणे अतिवायावेमि, पाणे अतिवातंते वि अण्णे ण समणुजाणामि, ५ जावजीवाए तिविहं तिविहेण, मणसा वयसा कायसा ण करेमिण कारवेमि करेंतं पि अण्णं ण समणुजाणामि, तस्स भंते पडिकमामि जिंदामि गरहामि अप्पाणं वोसिरामि । एतेसिं पदाणं विवरणं जहा आदौ । फलं-पाणातिवाते पसत्ताणं इहैव गरहा पच्चवायजोगो परलोगे दोग्गतिगमणं, एतदुभतं पाणातिवातविरताणं न भवति । महव्वतादौ पाणातिवाताओ वेरमणं पहाणो मूलगुणं इति, जेण अहिंसा परमो धम्मो, सेसाणि महव्वताणि एतस्सेव अत्थविसेसगाणीति तदणंतरं । क्रमपडिनिग्गमणत्थं पडुच्चारणमुक्तार्थस्यपढमे भंते! महत्वते पाणातिवातातो वेरमणं ॥११॥ कातोपरोहाणंतरं सेसदोससव्वाणुगामी मुसावातदोसा इति भण्णति४३. आहावरे दोच्चे भंते ! महव्वते उवट्ठितो मि मुसावातातो वेरमणं, सव्वं भंते! मुसावातं पच्चक्खामि, से कोहा वा लोभा वा भता वा हासा वा। [से य मुसावाते चउविहे, तं०-दव्वतो एक । दव्वतो सव्वदव्वेसु, खेत्ततो लोगे १ताएर्थस्य मूलादशैं । प्रत्युच्चारण उक्तार्थस्य ॥ २ अहावरे अचू० विना । एवमग्रेऽपि महाव्रतालापकेषु ज्ञेयम् । ३°व्वए *मुसावायाओ अचू० विना ॥ ४ दृश्यतां पत्रं ८०-१ टि. ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy