________________
अक्खेवणी चतुविहा, तं०-आयारक्खेवणी १ ववहारक्खेवणी २ पण्णत्तिअक्खेवणी ३ दिट्टिवायअक्खेवणी ४ । साधुणो अट्ठारससीलंगसहस्सधारका बारसविहतवोकम्मरता दुक्करकारक त्ति आयारक्खेवणी १ । अक्खित्तमतिसु सोतारेसु एवं परूविजति-दुरणुचरतवोजुत्ता वि साधुणो जदि किंचि अतिचरंति तो जहा अव्ववहारिस्स लोए डंडो कीरति तहा पायच्छित्तं ति ववहारक्खेवणी २ । संदेहसमुग्धाते णिव्वेदकर-मधुर-सउवायपण्णत्तिगतोदाहरणेहिं पत्तियावणं पण्णत्तिअक्खेवणी ३ । दव्व-जीवातिचिंता णिपुणमतीसु सोतारेसु विविधभंग-णय-हेउवादसमुपगूढा दिविवादअक्खेवणी ४ । अहवा अयमक्खेवणीविकप्पो
विजा १ चरणं च २ ततो पुरिसक्कारो य ३ समिति ४ गुत्तीओ५।
उवइस्सइ खलु जहियं कहाइ अक्खेवणीइ रसो ॥ १५ ॥ ९७ ॥ विजा चरणं च ततो गाहा । विजा णाणं, नाणमाहप्पवण्णणं-जहा अंधकारे वट्टमाणा भावा चक्खुमं |पदीवेण पासति एवं नाणं पुरिसस्स दीवब्भूतं । किंच
पेच्छति जहा सचक्खू पुरिसो दीवेण अंधकारे वि । जिणसासणदीवेण उ पासति एवं णरो मतिमं ॥१॥
एवमादीहिं नाणसामत्थं दरिसिज्जति त्ति विज्जाअक्खेवणी १ । एवं साहुणो सरीरे वि अप्पडिबद्धा भवंतीति
१ तवो ३ पुरिसक्कारो य ४ समिति ५गुत्तीओ ६ खं० पु० वी० सा० । श्रीहरिभद्रपादैरयमेव पाठः स्ववृसावाहतोऽस्ति । तथाहि-"विजा गाहा। 'विद्या' ज्ञानं अत्यन्तापकारिभावतमोभेदकम् । 'चरगं' चारित्रं समाविरतिरूपम् । 'तपः' अनशनादि । 'पुरुषकारश्च कर्मशत्रून् प्रति खवीर्योत्कर्षलक्षणः । 'समिति-गुप्तयः' पूर्वोक्ता एव ।" [पत्र ११०] इति । वृद्धविवरणकृता तु श्रीअगस्त्यसिंह| पादादृत एव नियुक्तिपाठः स्वीकृतोऽस्ति । तथाहि-"विजा-चरणाणि पुरिसकार-समिति-गुत्तिपजवसाणाणि पंच वि कारणाणि जाए कहाए
उवदिस्संति" [पत्र १०७] इति । अस्मत्पार्श्ववर्त्तिषु समग्रेष्वपि नियुक्त्यादर्शषु नोपलभ्यते चूर्णिकारसम्मतो नियुक्तिपाठ इत्यवधेयं विद्वद्भिरिति । ||२ पुरिसायारो य वी.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org