SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ णिजु ॥५५॥ दक्खिण्णे त्ति दारं-चागातिसंपदाए विरूवो वि अवयत्थो वा वेसित्थियादीहिं कामिजति ४। सिक्ख बिइयं चिचु- त्ति दारं-एत्थ अयल-मूलदेवा उदाहरणं ते दो वि देवदत्ताए लग्गा । अयलो देति, मूलदेवो विण्णाणेण सामण्णण्णिजयं || मुंजति । कुट्टणी मूलदेवाओ विस्सादेति । सा ण सुणेति । चड्डिज्जतीए कुट्टणी भणिता-अयलं भण, उच्छूणि पुव्वगदसकादेहि । तेण सगडमरो पेसितो । किमहं हत्थिणी तो सगडभरो पेसितो? । मूलदेवस्स पेसियं । तेण उच्छुखंडियाओ ज्झयणं लियसुत्तं छोडेतुं चाउज्जातएणं वासेतुं सूर्ति लाएतुं पेसियातो। एवं पत्तियाविया ५ । दिळं ति दारं-जहा कोति कस्सति | दिलु णारिं कहेति, णारय इव रुप्पिणिं वासुदेवस्स ६ । सुतं ति दारं, दिटुंतो-दोवतीणाते पउमरहो णारयस्स सोऊण पुवसंगतियं देवमाराधेउं तस्स परिकहेति जहाभूतं दोवतीए ७। अणुभूते त्ति दारंतं जहा तरंगवईए अप्पणो चरितं कहितं ८। संथवो दारं, तत्थ इमा गाहासंदंसणेण पीती पीतीतो रती रतीओ वीसंभो। वीसंभातो पणतो पंचविहं वड्वती पेम्मं ॥१॥९। ]॥१३॥ ९५॥ एवं संथवो । समत्ता कामकहा । धम्मकह त्ति दारं धम्मकहा बोधव्वा चउबिहा धीरपुरिसपण्णत्ता। अक्खेवणि १ विक्खेवणि २संवेगे चेव ३ निव्वेए४॥१४॥९६॥ धम्मकहा बोधव्वा० गाहा । धम्मकहा चतुविहा, तं०-अक्खेवणि १ विक्खेवणि २ संवेदणि ३० ३णिव्वेदणि ४ जाए सोता रंजिजति सा अक्खेवणी१ । विविहं विण्णाण-विसयादीहिं खिवति विक्खेवणी २017 | संवेगं संसारदुक्खेहिंतो जणेति संवेदणी ३। भोगेहिंतो निव्वेदणी ४॥१४॥९६॥ ॥५५॥ १ खिद्यन्त्या इत्यर्थः ॥ २ त्वक् तमालपत्रं एला नागकेशरम् इति द्रव्यचतुष्कं चातुर्जातत्वेनोपलक्ष्यते ॥ ३ नारद इव रुक्मिणीम् ॥ का४निव्वेगे खं०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy