________________
साम-भेदोवप्पदाण-दंडेहिं जहा अत्थो विढप्पति एत्थ उदाहरणं सितालो-तेण हत्थी मैततो लद्धो, तुट्ठो 'कमेण खाहामि' त्ति । सीहो य आगतो पुच्छति-केण मारितो? । 'ऊणेण हतं ण खातिस्सति' त्ति सामवयणं भणति-वग्घेण । सो गतो। वग्धो आगतो तस्स कहितं-सीहेण मारितो, सो पाणितं पातुं ऐत्तिमेण एत्ति । वग्यो णट्ठो । एस भेदो । कातो आगतो-रोलेण मा बहव आगच्छंतु-त्ति तस्स किंचि देति । उवपदाणं गतं । सितालो आगतो, हेलं दाऊण धाडितो। एस दंडो। पणिवाएण पहाणं भेदेण ततो पलावकिट्ठतरं । लिच्छाए पुण णीतं सरिसं तु परक्कमेण जतो ॥१॥
] ७-१०॥१२॥९४॥ कामकह त्ति दारं
रूवं १ वतो व २ वेसो ३ देक्खिण्णं ४ सिक्खियं च विसएसुं। __ दिढ ६ सुय ७ मणुभूयं च ८ संथवो चेव ९ कामकहा ॥ १३ ॥ ९५॥
रूवं वतो व वेसो० गाहा । रूवकहाए उदाहरणं वसुदेव-बंभदत्ता १ । वतो त्ति दारं-तरुणे | वये वट्टमाणो कामिज्जति २ । वेसो त्ति दारं-वत्था-ऽऽभरणादिसमलंकितो कमणीतो भवति । उदाहरणंकराया पासायवरगतो ओलोएति । तेण महिला हरितसद्दले समरत्तकपाउया चंकम्मंती दिट्ठा । चित्ते जाते आणाविया । दिट्ठा विरूवा । सो भणति
सुमहग्यो वि कुसुंभो घेत्तत्वो पंडितेण पुरिसेण । जस्स गुणेण महिलिया होइ सुरूवा विरूवा वि ॥१॥३॥
१ शृगालः ॥ २ मृतः ॥ ३ इदानीम् ॥ ४ वओ य वेसो वी० पु० सा० । वयो य वेसो खं० ॥ ५ दक्खत्तं सा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org