SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ससमयं कहेता परसमयं कहेति, अम्हं एवं तेसिं एवं, एवं ससमए त्थावेति परस्स दोसे देति । जति पुण वक्खेवो भवति तत्थ परसमयमेव कहयति । वक्खेवो-वाकुलणा कहणाए, तो परसमय एव अवसरप्पत्तो भण्णति |दोसा य से दाविजंति, तेण इमं गाहापच्छद्धं-परसासणवक्खेवा परस्स समयं परिकहेति॥१७॥ ९९॥ संवेगणी चतुविहा, तं०-आतसरीरसंवेदणी परसरीरसंवेदणी [इहलोगसंवेदणी] परलोकसंवेदणी । आय| सरीरसंवेदणी-जं एतं अम्हं तुम्भ वा सरीरयं एयं सुक्क सोणित-वसा-मेतसंघातनिष्फण्णं मुत्त-पुरीसमायणत्तणेण य असुति त्ति कहेमाणो सोतारस्स संवेगमुप्पादयति १ । परसरीरसंवेदणीए वि परसरीरमेवमेवासुतिं, अहवा परतो मततो, तस्स सरीरं वण्णेमाणो संवेगमुप्पाएति २। इहलोकसंवेदणी जहा-सव्वमेव माणुस्समणिचं कदलीथंभनिस्सारं एवं संवेगमुप्पाएति ३ । परलोकसंवेदणी जहाइस्सा-विसाय-मय-कोह-लोह-दोसेहिं एवमादीहिं । देवा वि समभिभूया तेसु वि कत्तो सुहं अस्थि ॥१॥ [मरण गा० ६..] जति देवेसु वि एरिसाणि दुक्खाणि णरग-तिरिएसु को विम्हतो? । अहवा सुभाणं कम्माणं विपाककहणेणं संवेगमुप्पाएति-जहा इहलोए चेव इमाओ लद्धीओ सुभकम्माणं भवंति । तं जहा वीरिय-विउव्वणिड्डी नाण-चरण-दसणस्स तह इड्डी। उवइस्सइ खलु जहियं कहाइ संवेयणीइ रसो ॥ १८ ॥ १०० ॥ वीरियविउच्च० गाहा। तवोजुत्तस्स साहुणो मेरुगिरेरुक्खेपणमेवमादि वीरियमुप्पजति विजालद्धी | १ मृतकः ॥ २'दसणाण तह इड्डी सा• हाटी । दसणस्स जा इड्डी वी० ॥ ३ मेगिरेः उत्क्षेपणम् एवमादि ॥ दका०१५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy