________________
साम-भेदोवप्पदाण-दंडेहिं जहा अत्थो विढप्पति एत्थ उदाहरणं सितालो-तेण हत्थी मैततो लद्धो, तुट्ठो 'कमेण खाहामि' त्ति । सीहो य आगतो पुच्छति-केण मारितो? । 'ऊणेण हतं ण खातिस्सति' त्ति | सामवयणं भणति-वग्घेण । सो गतो। वग्यो आगतो तस्स कहितं-सीहेण मारितो, सो पाणितं पातुं ऐत्तिमेण
एत्ति । वग्घो णहो । एस भेदो । कातो आगतो-रोलेण मा बहव आगच्छंतु-त्ति तस्स किंचि देति । उवपदाणं गतं । | सितालो आगतो, हेलं दाऊण धाडितो। एस दंडो। पणिवाएण पहाणं भेदेण ततो पलावकिट्ठतरं । लिच्छाए पुण णीतं सरिसं तु परक्कमेण जतो ॥१॥
] ७-१०॥१२॥ ९४॥। कामकह ति दारं
रूवं १ वतो व २ वेसो ३ देक्खिण्णं ४ सिक्खियं च विसएसुं ५। __दिढ ६ सुय ७ मणुभूयं च ८ संथवो चेव ९ कामकहा ॥ १३ ॥ ९५॥
रूवं वतो व वेसो० गाहा । रूवकहाए उदाहरणं वसुदेव-बंभदत्ता १ । वतो ति दारं-तरुणे | वये वट्टमाणो कामिज्जति २ । वेसो ति दारं-वत्था-ऽऽभरणादिसमलंकितो कमणीतो भवति । उदाहरणं|राया पासायवरगतो ओलोएति । तेण महिला हरितसद्दले समरत्तकपाउया चंकम्मंती दिट्ठा । चित्ते जाते | आणाविया । दिट्ठा विरुवा । सो भणति
सुमहग्यो वि कुसुंभो घेत्तव्वो पंडितेण पुरिसेण । जस्स गुणेण महिलिया होइ सुरूवा विरूवा वि ॥१॥३॥ २५
१शृगालः ॥ २ मृतः॥ ३ इदानीम् ॥ ४ घओ य वेसो वी० पु. सा० । वयो य वेसो खं० ॥ ५दक्खत्तं सा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org