SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ णिजु विइयं सामण्ण तिचु णिजुयं दसकालियसुतं पुव्वगज्झयणं ॥५४॥ | दक्खत्तणगं पुरिस० गाहा । उदाहरणं-बंभदत्तकुमारो कुमारामच्चपुत्तो सेट्टिपुत्तो सत्यवाहपुत्तो यासंतिमुल्लार्विति-को भे केण जीवति? ति । रायपुत्तो 'पुण्णेहिं' ति भणति । कुमारामच्चपुत्तो 'बुद्धीए'। | सेट्टिपुत्तो 'रूवेण' । सत्थवाहपुत्तो 'दक्खत्तणेण' । भणंति अण्णत्थ गंतुं विण्णासमो । गता णगरंतरं जत्थ ण णजंति । | उज्जाणे ठिता। दक्खस्स संदेसो दिण्णो-अज्ज ! परिव्वयमाणेहिं । सो वीहीए एगस्स थेरस्स गंधियावणे ठितो, उस्सवदिणे बहुते कइया, पुडका बंधंतो न पहुप्पति । सत्थाहपुत्तेण खणेण बहुते बद्धा । लद्धलाभो जातो तुट्ठो भणतितुब्भे किमागंतुका?। आमं । तो इहं अज देस-कालो । तेण भणियं-अत्थि मे सहाया तेहिं विणा न भुंजामि । सव्वे एह । आगता, भत्त-तंबोलादि पंचकं भुत्तं १। बितिए दिवसे रेवतित्तो भणितो-अन्ज तव परिव्वयपरिवाडी । 'एव' मिति सो अप्पगं अलंकारेतुं वेसित्थिवाडगं गतो । तत्थेका गणिका पुरिसव्वेसिणी बहूहिं रायपुत्तादीहिं पत्थिता णेच्छति, तीसे तस्स रूवे मणो गतो । दासीए से माऊए सिटुं-एगम्मि सुंदरजुवाणे भावो से । माताए सो भणितो| इह अज देसकालो [ मम गिह मणुवरोहेण करेह । तहेव आगता, सेतितो उवओगो कतो २। ततियदिवसे बुद्धि|तित्तो भणितो, तहेव गतो करणं, तत्थ ततिओ दिवसो ववहारस्स ण छिज्जतस्स-दो सर्वत्तीतो मतपतियातो पुत्तस्स धणस्स य अत्थे विवदंति । पुत्तो लोको य समाणणेहाओ ण विभावेति । वरधणुणा भणितं-दुहा दारतो कीरतु धणं च । पुत्तइत्ती भणति-सव्वं एताए, जीवंतं पेच्छीहामो त्ति । तीसे दिण्णो करणपतिणा। तहेव सहस्सपरिणते पूतिया ३। चतुत्थे दिवसे रायपुत्तो तहेव पडिवण्णे तेसिं मूलातो निग्गंतुमुज्जाणे निवण्णो अच्छति । तम्मि य नयरे अपुत्तो राया मतो, आसो अहिवासितो, आसेण तस्स उवरिट्ठितेण हिंसितं, रुक्खच्छाया वि ण परियत्तति, राया अहिसित्तो अणेगसतसहस्सपती ४।६॥ १ सकृदुल्लपन्ति ॥ २ आर्य! परिव्ययमानय ॥ ३ रूपवान् भणितः-अद्य तव परिव्ययपरिपाटी॥ ४ पुरुषद्वेषिणी ॥ ५ शतिकः॥ ६ बुद्धिमान् ॥ ७ द्वे सपन्यौ मृतपतिके ॥ ८ पुत्रवती ॥ ॥५४॥ of Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy