SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ * *20A4- 8 51080%2-8 मिक्खायरिया अणेगप्पगारा, तं जहा-दव्वाभिग्गहचरगा, जहा कोति अभिग्गहं गेण्हेजा-जति मे भिक्खं हिंडमाणस्स अमुगं दव्वं लभेजा तो पारेयव्वं सेसं न कप्पति, एवमादी भिक्खायरियाए अभिग्गहा तव्वा । अहवा भिक्खायरिया छविहा-पेला य १ अद्धपेला २ गोमुत्तिया ३ पयंगवीहिया ४ संवुक्कावट्टा ५ गंतुंपञ्चागता ६।३॥ रसपरिचातो खीर-दहि-णवणीयादीणं रसविगतीणं वजणं ४॥ कायकिलेसो लोया-ऽऽतावणाती ५॥ संलीणता चतुविहा, तं०-इंदियसंलीणया १ कसायसंलीणया २ जोगसंलीणया ३ विवित्तचरिया ४ ।। इंदियसंलीणया पंचविधा, तं०-सोतिंदियसंलीणया जाव फासिंदियसंलीणया । सोतिंदियसंलीणया णामसद्देसु त भद्दत-पावगेसु सोतविसतमुवगएसुं । रुद्रेण व तुडेण व समणेण सया ण होयव्वं ॥१॥ [ज्ञाता० अ० १७ गा.१६] सेसेसैं वि इंदिएसु एसेव गाधा इंदियविसयाभिलावणं १। कसायसंलीणया चतुव्विहा, तं०-कोहोदय- १० | निरोहो वा उदयप्पत्तस्स वा कोहस्स विफलीकरणं, एवं सेसेसु वि २ । जोगसंलीणया तिविहा, तं०अकुसलमणनिरोहो कुसलमणउदीरणं वा, एवं वायाए, कायसंलीणया चक्कमणादीणि ण अकजे, कजे जयणाए ३। विवित्तचरिया आरामुज्जाणादिसु इत्थि-पसु-पंडगविरहिएसु फासुएसणिजेसु पीढ-फलगादीणि अभिगिज्झ विहरितव्वं ४।६। एस बज्झो॥ -28-%8d १“अहवा इमा चउव्विहा भिक्खायरिया, तं.-पेला अद्धपेला गोमुत्तिया संबुक्कावट्ट त्ति ।" इति वृद्ध विवरणे ॥ २ केशलोचा-ऽऽतापनादिः ॥ ३ ज्ञाताधर्मसूत्रे तुटेण व रुटेण व इति पाठो दृश्यते ॥ ४ अत्र शेषचक्षुः-घ्राण-जिह्वा-स्पर्शनेन्द्रियविषयाश्चतस्रो गाथाः झाताधर्मकथाङ्गे सप्तदशाध्ययने द्रष्टव्याः ॥ ५ चक्रमणादीनि ॥ honosauthorio-of-are Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy