SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ णिजु दसमं सभिक्खु अज्झयणं पढमा उद्देसो पुण सेसं जुत्ती कतसुवण्णपडिरूवगं सुवण्णं भवति । जधा सुवण्णपडिरूदगं सुवण्णं न भवति तथा [न य नामत्तिचु-१५ रूवमत्तेण भिक्खुगुणेहिं अजुत्तो भिक्खू भवति ॥ २३॥ २५२॥ किंचण्णिजुयं जुत्तीसुवण्णगं पुण सुवण्णवण्णं तु जति वि कीरजा । दसकालियसुत्तं ण हु होति तं सुवणं सेसेहि गुणेहऽसंतेहिं ॥ २४ ॥२५३ ॥ जुत्तीसुवण्णगं पुण० गाथा । तं जुत्तीसुवण्णगं आरकूडगादि तं जति विकेणति उवातेण सुविण्ण]॥२३५॥ | वणं कीरजा तथा वि ण हु होति तं सुवण्णं सेसेहिं णिहसादीहि गुणेहि असंतेहिं ॥ २४ ॥ २५३॥ तधा जे अज्झयणे भणिता भिक्खुगुणा तेहि होति सो भिक्खू । वण्णेणं जच्चसुवण्णगं व संते गुणनिहिम्मि ॥२५॥२५४॥ जे अज्झयणे भणिता० गाधा। जे एतम्मि अज्झयणे भिक्खुगुणा भणिता तेहि उववेतो सो होति भिक्खू । जेण य सव्वदेव सुद्धाऽणवज भिक्खवित्ती अतो। अण्णेसु गुणेसु संतेसु चेव वण्णप्पधाणेण सोभणवण्णमिति सुवणं । ण पुण भिक्खणमेतेण भिक्खू ॥२५॥२५४॥ जो भिक्खूगुणरहितो भेक्खं हिंडति ण होति सो भिक्खू । वण्णणं जुत्तिसुवण्णगं व असती गुणणिधिम्मि ॥२६॥ २५५ ॥ ॥२३५॥ १ "सु वि वण्ण मूलादर्श ॥ २°क्खं गेण्हइ न खं० सा० । “भिक्षामटति" इति हाटी० ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy