SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ जो भिक्खू गुणरहितो० गाधा । जो भिक्खूगुणविरहितो भेक्खं हिंडति ण सो भिक्खमेत्तेण भिक्खू भवति। कथं ? जधा वण्णण जुत्तमवि जुत्तीसुवण्णगमसुवणं, असति निहसादिसुवण्णगुणवित्थरे ॥ २६ ॥ २५५॥ 'भिक्खणसीला सव्वे भिक्खवो' ति मण्णंते उवालभंतेहि भण्णति उद्दिकडं भुंजति छक्कायपमहणो घरं कुणति । पच्चक्खं च जलगते जो पियति कधण्णु सो भिक्खू ? ॥२७॥ २५६॥ उद्दिट्टकडं गाधा । जो उद्दिकडं भुंजति, पुढविमादिछक्कायपमहणेण जो घरं कुणति, पञ्चक्खं च जलगते पूतरगादि पिबति । कधंसदो पुच्छार, णुसदो वितके । प्रकारवितक्केण पुच्छति-केण प्रकारेण उद्दिठ्ठादिभोयिणो भिक्खुगा? ॥ २७ ॥ २५६ ॥ उवसंहाराणंतरं णिगमणं भण्णति तम्हा जे अज्झयणे भिक्खुगुणा तेहि होति सो भिक्खू । तेहि य सउत्तरगुणेहि चेव सो भाविततरो उ ॥२८॥ २५७॥ तम्हा जे अज्झयणे० गाधा । जतो गुणेहि भिक्खू भवति तम्हा जे एतम्मि दसमज्झयणे मूलगुणा भणिता तेहिं समग्णितेहिं समणुगतो भिक्खू भवति । पिंडविसोधि-समितिमादि उत्तरगुणा, तोहि य सउत्तरगुणेहिं चेव सउत्तरगुणेहिं भिक्खुभावेण [सो] भाविततरो भवति ॥ २८ ॥ २५७ ॥ नामनिप्फण्णो निक्खेवो गतो। सुत्ताणुगमे सुत्तं उच्चारतव्वं जधा अणियोगद्दारे । तं च सुत्तं इमं १ मन्यमानान् ॥ २°मद्दओ घरं सा० हाटी० ॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy