________________
जो भिक्खू गुणरहितो० गाधा । जो भिक्खूगुणविरहितो भेक्खं हिंडति ण सो भिक्खमेत्तेण भिक्खू भवति। कथं ? जधा वण्णण जुत्तमवि जुत्तीसुवण्णगमसुवणं, असति निहसादिसुवण्णगुणवित्थरे ॥ २६ ॥ २५५॥ 'भिक्खणसीला सव्वे भिक्खवो' ति मण्णंते उवालभंतेहि भण्णति
उद्दिकडं भुंजति छक्कायपमहणो घरं कुणति । पच्चक्खं च जलगते जो पियति कधण्णु सो भिक्खू ? ॥२७॥ २५६॥
उद्दिट्टकडं गाधा । जो उद्दिकडं भुंजति, पुढविमादिछक्कायपमहणेण जो घरं कुणति, पञ्चक्खं च जलगते पूतरगादि पिबति । कधंसदो पुच्छार, णुसदो वितके । प्रकारवितक्केण पुच्छति-केण प्रकारेण उद्दिठ्ठादिभोयिणो भिक्खुगा? ॥ २७ ॥ २५६ ॥ उवसंहाराणंतरं णिगमणं भण्णति
तम्हा जे अज्झयणे भिक्खुगुणा तेहि होति सो भिक्खू ।
तेहि य सउत्तरगुणेहि चेव सो भाविततरो उ ॥२८॥ २५७॥ तम्हा जे अज्झयणे० गाधा । जतो गुणेहि भिक्खू भवति तम्हा जे एतम्मि दसमज्झयणे मूलगुणा भणिता तेहिं समग्णितेहिं समणुगतो भिक्खू भवति । पिंडविसोधि-समितिमादि उत्तरगुणा, तोहि य सउत्तरगुणेहिं चेव सउत्तरगुणेहिं भिक्खुभावेण [सो] भाविततरो भवति ॥ २८ ॥ २५७ ॥ नामनिप्फण्णो निक्खेवो गतो। सुत्ताणुगमे सुत्तं उच्चारतव्वं जधा अणियोगद्दारे । तं च सुत्तं इमं
१ मन्यमानान् ॥ २°मद्दओ घरं सा० हाटी० ॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org