________________
विसघाति १ रसायण २ मंगलंत्त ३ विणिए ४ पयाहिणावत्ते ५।
गुरुए ६ अडज्झ७ऽकुच्छे ८ अ सुवण्णे गुणा भणिता ॥ २१ ॥ २५०॥ विसघाति रसायण गाधा। विसपातितं १ रसायणता २ मंगलता ३ जधाभिप्पेतकुंडलादिपरिणतिसामत्थं विणीयता ४ आवट्टमाणस्स पदाहिणावत्तया ५ गुरुता ६ अदहणिज्जता ७ अकुहणं ८ एते सुवण्णगुणा ॥ २१॥ २५०॥ उवसंहारो भण्णति
चतुकारणपरिसुद्धं कस-छेदण-ताव-तालणाए ये । जं तं विसघाति-रसायणादिगुणसंजुतं होति ॥२२॥२५१॥
चतुकारण० गाहा । चतुहिं कारणेहिं-णिहस-च्छेद-तार्व-तालणाहिं परिसुद्धं सुवणं भण्णति । जं च । एतेहिं परिसुद्धं तमेव विसघाति-रसायण-गुरुय-मडज्झ-अकुधणादिगुणसंजुतं भवति ॥ २२॥२५१ ॥ १० किंच---
ते कसिणगुणोवेतं होति सुवण्णं, ण सेसयं जुत्ती।
ने य नाम रूवमत्तेण एवमगुणो भवति भिक्खू ॥ २३ ॥ २५२॥ तं कसिणगुणोवेतं. गाहा। जधा तं कसिणेहिं गिरवसेसेहि गुणेहि उववेतं सुवण्णं भवति, ण
१ लत्थ ३ विणि खं० वी० सा० हाटी० ॥ २ हति खं०॥३ य । तं विसघाय रसायण गुरुगमडझं अकुच्छं च खं०॥ ४-अललिहिं परि मूलादर्शे ॥ ५ तं निहसगुणोवेयं वृद्ध०॥ ६ण वि णाम खं० वी० । न हि नाम सा. हाटी०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org