SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ विसघाति १ रसायण २ मंगलंत्त ३ विणिए ४ पयाहिणावत्ते ५। गुरुए ६ अडज्झ७ऽकुच्छे ८ अ सुवण्णे गुणा भणिता ॥ २१ ॥ २५०॥ विसघाति रसायण गाधा। विसपातितं १ रसायणता २ मंगलता ३ जधाभिप्पेतकुंडलादिपरिणतिसामत्थं विणीयता ४ आवट्टमाणस्स पदाहिणावत्तया ५ गुरुता ६ अदहणिज्जता ७ अकुहणं ८ एते सुवण्णगुणा ॥ २१॥ २५०॥ उवसंहारो भण्णति चतुकारणपरिसुद्धं कस-छेदण-ताव-तालणाए ये । जं तं विसघाति-रसायणादिगुणसंजुतं होति ॥२२॥२५१॥ चतुकारण० गाहा । चतुहिं कारणेहिं-णिहस-च्छेद-तार्व-तालणाहिं परिसुद्धं सुवणं भण्णति । जं च । एतेहिं परिसुद्धं तमेव विसघाति-रसायण-गुरुय-मडज्झ-अकुधणादिगुणसंजुतं भवति ॥ २२॥२५१ ॥ १० किंच--- ते कसिणगुणोवेतं होति सुवण्णं, ण सेसयं जुत्ती। ने य नाम रूवमत्तेण एवमगुणो भवति भिक्खू ॥ २३ ॥ २५२॥ तं कसिणगुणोवेतं. गाहा। जधा तं कसिणेहिं गिरवसेसेहि गुणेहि उववेतं सुवण्णं भवति, ण १ लत्थ ३ विणि खं० वी० सा० हाटी० ॥ २ हति खं०॥३ य । तं विसघाय रसायण गुरुगमडझं अकुच्छं च खं०॥ ४-अललिहिं परि मूलादर्शे ॥ ५ तं निहसगुणोवेयं वृद्ध०॥ ६ण वि णाम खं० वी० । न हि नाम सा. हाटी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy