SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ *IRI णिजुतिचु दसमं सभिक्खु अज्झयणं पढमो णिजयं दसकालियसुत्तं * संवेगोनिब्बेगोगाधा। खंती य मद्दवजवगाहा। जिणपणीए धम्मे कहिज्जमाणे पुव्वा-ऽवरविरुद्धेसु परसमएसु दूसिज्जमाणेसु संवेगगमणं, सो तस्स संवेगो भिक्खुलिंगं । गन्भे वा णरगादिभयेसु निव्वेगगमणं निव्वेगो भिक्खुमावलिंग। तदा सदातिविसयविरागो भिक्खुलिंगं। तहा सुसीलेहिं संसग्गी भिक्खुलिंगमेव । तधा इहलोग-परलोगाराधणा भावभिक्खुलिंगं । एवं तवो बाहिर-ऽन्भतरो। आभिणिबोहियणाणादि पंचविधं णाणं। सम्म| इंसणं दुविहं णिसग्गज[मधिगमजं च। चरितं अट्ठारससीलंगसहस्समयं । विणओ य विणयसमाधीए पुवभणियो । एते सव्वे वि भेया भिक्खुणो लिंगाणि भवंतीति । एगाए गाहाए अत्यो गतो॥१८॥२४७॥ अक्कोसादिखवणं खंती भावभिक्खुलिंगं । तधा मद्दवं भावभिक्खुसाहणं । एवमज्जवमवि । आहारादिसु विमुत्तया । आहारतं(?स्स) अलाभे अदीणता। एवं बावीसपरीसहतितिक्खणं । अवस्सकरणीयजोगाणुट्ठाणं ॥१९॥ २४८॥ जधा भिक्खू भवति ण भवति वा एत्थ पंचावयवा । तं० ॥२३४॥ अज्झयणगुणी भिक्खू, ण सेस, इति एस णे पतिण्ण त्ति १। अगुणत्ता इति हेतू २ को दिटुंतो? सुवण्णमिव ३ ॥२०॥ २४९॥ अज्झयण गाधा। 'जे एतम्मि अज्झयणे भिक्खुगुणा भण्णिहिन्ति तेहिं गुणेहिं जुत्तो भावभिक्खू, ण सेसा' इति एसणे एसा अम्हं पतिण्णा १। हेतू दिटुंतो य इमेण गाहापच्छीण भण्णति-[अगुणत्ता इति हेतू० गाहापच्छर्छ।] पुव्वं पतिण्णा, तयत्थसाधणत्थमयं हेतु भण्णति-अगुणजुत्तया अण्णसिं अभिक्खुभावे कारणं । दिटुंतो सुवणं ॥२०॥ २४९॥ दिटुंतयाए उवण्णत्थस्स सुवण्णस्स इमे अट्ठ गुणा भवंति । तं जधा ॥२३४॥ १ इति णे पाइन्न, को हेऊ ? । अगु खं० पी० सा० बुद्ध० हाटी० ॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy