________________
संजमे वा ठितो उज्जु । भिक्खू पुव्वभणितो । बुज्झतीति बुद्धो । जतणाजुत्तो जती । णांणासति ति (१त्ति) विदू ॥ १५ ॥ २४४ ॥ एगाए गाधाए अत्यो भणितो | बितियाए पुण
वैधादीयो पावादी व्रजितो पव्वयितो । अगारं गृहं, तं से णत्थि अणगारो । अट्टविधकम्मपासातो डीणो पाखंडी । तवं चरतीति चरयो । अट्ठारसविधं वंभं धारयतीति बंभणो । भिक्खणसीलो भिक्खू | पावपरिवज्जणेण पारिव्वायो । सममणो समणो । बाहिर - ऽभंतरग्गंथविरहितो निग्गंथो । अहिंसादीहिं संजते । ते[ हिं ] चेत्र बाहिर डब्भंतरेहिं गंथेहिं विप्मुको मुत्तो ॥ १६ ॥ २४५ ॥ बितियाए गाधाए अत्थो भणितो । ततियाए पुण
णेव्वाणसाधए जोए साधयतीति साधू । अंत-पंतेहि लूहेहि जीवतीति लूहे, अधवा राग-सिवि हे | संसारसागरस्स तीरं अत्थयति - मग्गतीति तीरट्ठी, संसारसागरस्स वा तीरे ठितो तीरट्ठी ॥ १७ ॥ २४६ ॥ एताणि भिक्खुणो एगडिताणि ३ । लिंगाणि पुणो से इमाहि दोहिं गाहाहिं भण्णंति । तं०
Jain Education International
संवेगो निव्वेगो विसयविरागो सुसीलसंसग्गी ।
आराधणा तवो णाण दंसण चरित्त विणओ य ॥ १८ ॥ २४७ ॥
खंती य मद्दवऽज्जव विमुत्तया तह अदीणय तितिक्खा । आवस्सगपरिसुद्धी य होंति भिक्खुस्स लिंगाणि ॥ १९ ॥ २४८ ॥
१ नानास्मृतिरिति ( ? ) ॥ २ वधादितः पापात् ॥ ३ यविवेगो खं० वी० सा० वृद्ध० हाटी० ॥
For Private & Personal Use Only
www.jainelibrary.org