________________
णिञ्जतिचु
णिजयं
दसका
लियसुतं
॥२३३॥। २०
जं भिक्खमेत्तवित्ती० गाहा । जम्हा भिक्खमेत्तवित्ती भवति अतो भिक्खू भण्णति । अणं कम्मं, १५ दसमं जम्हा य अणं खवयति तम्हा खवणो भण्णति । तव -संजमे वट्टमाणो तवस्सी भण्णति । तस्सेव भिक्खुसद्दस्स अण्णो एसो खवण-तवस्सीमादी णिस्तपज्जायो भवति ॥ १४ ॥ २४३ ॥ णिरुतं भणितं २ । एगडिताणि भिक्खुणो तिहिं गाहाहिं इमाहिं भणति
सभिक्खु अज्झयणं
पढमो उद्देसो
तिणे ताती दविए वती य खंते य दंत विरते य ।
मुणि तावत पण्णवगुज्जु भिक्खु बुद्धे जति विदूय ॥ १५ ॥ २४४ ॥
Jain Education International
पव्वयिये अणगारे पासंडी चरय बंभणे चेव ।
पारिव्वाये समणे निग्गंथे संजते मुत्ते ॥ १६ ॥ २४५ ॥
साधू लूहे यतधा तीरट्ठी होति चैव गातवे |
णामाणि एवमादीणि होति तव-संजमरताणं ॥ १७ ॥ २४६ ॥
तिणे ताती दविए० गाहा । पव्वयिये अण० गाधा । साधू लूहे० गाधा । जम्हा संसारसमुद्द तरति तरिस्सति वा अतो तिण्णे । जम्हा त्राएति संसारसागरे पडमाणे जीवे तम्हा तायी । राग - दोसविरहित इति दवि । वयाणि से संतति वती । खमतीति खंतो । इंदिय कसायदमणेण दंतो । पाणवधादीणियत्तो विरतो । विजाणतीति मुणी, सावज्जेसु वा मोणवतीति मुणी । तवे ठितो तावतो। पण्णवतीति पण्णवयो। मातरहितो
१ तावस खं० वी० सा० वृद्ध० हाटी० ॥ २ परिवायगे य समणे वी० सा० ॥ ३ मौनव्रतीति ॥ ४ मायारहितः ॥
For Private & Personal Use Only
॥२३३॥
www.jainelibrary.org