SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ तस्स निरुत्तं भेदग० गाहापच्छद्धं । तस्स पुन्वभणितस्स भिक्खुणो निरुत्तमेवं तिधा-भेदक* भेदण-भेत्तव्वएण ॥ ११ ॥ २४० ॥ एतेसिं तिण्हं पि इमं निदरिसणं । तं० भेत्ताऽऽगमोवयुत्तो दुविह तवो भेदणं च भेत्तव्वं । अट्ठविधं कम्मखुहं तेण णिरुत्तं स भिक्खु त्ति ॥१२॥ २४१॥ भेत्ताऽऽगमोवयुत्तो० गाहा । आगमोवयुत्तो साधू [भेत्ता] भेदयो । बाहिर-ऽभतरो तवो दुविहो भेदणं । भेत्तब्वमहविधं कम्मं तं च खुह, जम्हा तं भिंदति अतो निरुत्तं स भिक्खु त्ति॥१२॥२४१ ।। निस्तावसरे एगहिताणि य से भिंदतो यावि खुधं भिक्खू जतमाणतो जती भवति । संजमचरयो चरयो भवं खवेंतो भवंतो तु ॥१३॥ २४२॥ भिंदंतो यावि खुधंगाहा । जधा खुहं भिदंतो भिक्खू भवति तथा जतमाणतो जती भवति । सत्तरसविधं च संजमं चरमाणयो चरयो भवति । भवमवि चतुप्पगारं खमाणो भवंतो भवति ॥१३॥ २४२॥ अधवा भिक्खुसदस्स इमेण पन्जायंतरेण निरुतं भण्णति । अप्पसंगेण खमण-तवस्सीसघाण निरुतं । तं जधा जं भिक्खमेत्तवित्ती तेण व भिक्खू खवेति जं व अणं । तव-संजमे तवस्सि त्ति वा वि अण्णो वि पज्जायो॥१४॥२४३ ॥ ६०का०५९ १ यजह खुहं खं० वी० सा०॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy