________________
तस्स निरुत्तं भेदग० गाहापच्छद्धं । तस्स पुन्वभणितस्स भिक्खुणो निरुत्तमेवं तिधा-भेदक* भेदण-भेत्तव्वएण ॥ ११ ॥ २४० ॥ एतेसिं तिण्हं पि इमं निदरिसणं । तं०
भेत्ताऽऽगमोवयुत्तो दुविह तवो भेदणं च भेत्तव्वं ।
अट्ठविधं कम्मखुहं तेण णिरुत्तं स भिक्खु त्ति ॥१२॥ २४१॥ भेत्ताऽऽगमोवयुत्तो० गाहा । आगमोवयुत्तो साधू [भेत्ता] भेदयो । बाहिर-ऽभतरो तवो दुविहो भेदणं । भेत्तब्वमहविधं कम्मं तं च खुह, जम्हा तं भिंदति अतो निरुत्तं स भिक्खु त्ति॥१२॥२४१ ।। निस्तावसरे एगहिताणि य से
भिंदतो यावि खुधं भिक्खू जतमाणतो जती भवति ।
संजमचरयो चरयो भवं खवेंतो भवंतो तु ॥१३॥ २४२॥ भिंदंतो यावि खुधंगाहा । जधा खुहं भिदंतो भिक्खू भवति तथा जतमाणतो जती भवति । सत्तरसविधं च संजमं चरमाणयो चरयो भवति । भवमवि चतुप्पगारं खमाणो भवंतो भवति ॥१३॥ २४२॥ अधवा भिक्खुसदस्स इमेण पन्जायंतरेण निरुतं भण्णति । अप्पसंगेण खमण-तवस्सीसघाण निरुतं । तं जधा
जं भिक्खमेत्तवित्ती तेण व भिक्खू खवेति जं व अणं । तव-संजमे तवस्सि त्ति वा वि अण्णो वि पज्जायो॥१४॥२४३ ॥
६०का०५९
१ यजह खुहं खं० वी० सा०॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org