SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ दसमं णिञ्जुतिचु सभिक्खु अज्झयणं पढमो उद्देसो योगनिसेवणेण अबंभाणुमोदैणयो अबंभचारिणो भवंति । संचयिया धण[-धण्ण-कुविय [तिगतिग]परिग्गहे निरता, धणं हिरण्णादि, धण्णं सालिमादि, कुवितं उवक्खरो कंस-दूसादि । सच्चित्ता-ऽचित्त-मीसाण दव्वाण ण्णिजयं मण-वयण-कायजोगेहिं तिग-तिगपरिग्गहे निरता। सच्चित्तं पाणियादि भुंजंता पयमाणगा य, सतमपतंता वि दसका-|| उद्दिट्ठभोतिया ॥९॥२३८॥ तिगतिगपरिग्गहे णिरता य एवं--- लियसुत्तं करणतिए जोगतिए सावजे आयहेतु पर उभए । ॥२३२॥ अट्ठा-Sणट्ठपवत्ते ते विजा दव्वभिक्खु त्ति ॥१०॥ २३९॥ करणतिए० गाहा । करण-कारणा-ऽणुमोदणं मण-वयण-कायजोगेहिं आरंभे आयहेतुं सरीरोवभोगनिमित्तं, मित्त-सयणादीण परट्ठा उभयट्ठा वा । अट्ठा सरीरादीण अणट्ठाए परिहासादीहि पवत्तमाणा ते विजा दव्यभिक्खु त्ति ॥१०॥२३९॥ एस दव्वभिक्खू । भावभिक्खू इमेण गाधापुव्वद्धेण भण्णति, तं० आगमतो उवउत्ते तग्गुणसंवेदए तु भावम्मि । आगमतो उवउत्ते. अद्धगाहा । भावभिक्खू दविहो, तं०-आगमतो णोआगमतो य । आगमतो जाणए | उवउत्ते। णोआगमतो तग्गुणसंवेदए भिक्खुगुणसंफासओ तग्गुणसंवेदओ। तेणाधिकारो। भावभिक्खू समत्तो।। भिक्खूनिक्लेवो इति गतं १ । बितियं निरुत्तमिति दारं । तं० तस्स निरुत्तं भेदग-भेदण-भेत्तव्वएण तिधा ॥११॥२४॥ २३२॥ १ अब्रह्मानुमोदनात् ॥ २ मोदमोदणयो अबंभ मूलादर्शे ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy