________________
गिहिणा विसयारंभग उज्जुप्पण्णं जणं विमग्गंता।
जीवणिय दीण किवणा ते विज्जा दव्वभिक्खु त्ति ॥७॥ २३६॥ गिहिणो विसयारंभय० गाधा। गिहिणो वि होति पंचेंदियविसयारंभगा बंभणा, 'लोगाणुग्गहत्थं अम्हे हि अवयरिया' एवं उज्जुप्पण्णं उज्जुबुद्धी जणं नाणाउवादेहिं विविधं मग्गंता विमग्गंता दवभिक्खवो भवंति । अण्णे जीवणियानिमित्तं कप्पडिकादयो दीणा सरेण किवणा जातणेण ते विजा विज्ञेया दव्वभिक्खु त्ति ॥७॥ २३६॥ तधा कुपासंडिणो वि
मिच्छादिट्टी तस-थावराण पुढवादि-बेंदियादीणं ।
णिचं वधकरणरता अबंभचारी य संचइया ॥८॥२३७॥ मिच्छादिट्टी० गाधा । रत्तवडादयो मिच्छादिट्टिणो तस-थावराण [पुढवादि-बदियादीणं । वधकरणे रता। अबंभचारिणो कावालियादयो रत्तवडादयो य संचइया । एवमादयो दवभिक्खु(क्ख)वो भवंति ॥८॥२३७॥ जे वि तेसिं 'सीलं रक्खामो' पडिवण्णा ते वि एवमबंभचारिणो भवंति
दुपय-चतुप्पय-धण-धण्ण-कुविय तिग-तिगपरिग्गहे निरता। सच्चित्तभोति पयमाणगा य उद्दिट्ठभोती य॥९॥२३८॥
दुपय-चतुप्पय० गाहा । दुपयाण दासिमादीण चतुप्पदाण य महिसिमादीणं परिग्गहेण तग्गयमेधुणप्प
१ गिहिणो वि सयारंभग इति पदच्छेदेन श्रीहरिभद्रसूरिपादैर्व्याख्यातमस्ति ॥ २ नानोपायैः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.