SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ णिञ्जत्ति - ण्णजयं दसकालियसुत्तं ॥२३१॥ अणंतरं उव्वट्टिऊणं भिक्खू भविस्सति सो एगभविओ । भिक्खूसु जेण आउयं निबद्धं सो बद्धाउओ । जेण पदेसा निच्छूढा सो अभिमुहनामगोतो ३ । अण्णो वि एतस्स भिक्खुणो इणमो इमो अण्णो वि पज्जयो ॥ ४ ॥ २३३ ॥ तं०- भेदतो भेदणं चेव भिंदितव्यं तहेव य । एतेसिं तिहं पि य पत्तेय परूवणं वोच्छं ॥ ५ ॥ २३४ ॥ भेदतो भेदणं चेव० गाहा । दव्वं भिंदतीति दव्वभेदतो परूवेयव्वो १ दव्यभेदणं परुवेतव्वं २ दव्वभेत्तव्वं परूवेतव्वं ३ | तं परूवणमेतेसिं तिन्हं पि पत्तेय वोच्छामि ॥ ५ ॥ २३४ ॥ सा परूवणा इमा Jain Education International ज दारुकम्मका भेदण-भेत्तव्वसंजुतो भिक्खू । अण्णे वि दव्वभिक्खू जे जातणका अविरता य ॥ ६ ॥ २३५ ॥ जघ दारुकम्मकारो० गाधा । जधासदो उद्देस्वयणे । दारुकम्मकारो रहकारो सो भेततो । भेदणं परसू । भेत्तत्र्वयं कÎ । सो दारुकम्मकारो एतेहिं भेदण- भिंदियव्वेहिं संजुत्तो भवति, दव्वभिक्खू । तधा अणे विदव्वभिक्खूण दारुकम्मकार एव दव्वभिक्खू भवति, किंतु अण्णे वि दव्वभिक्खू जे पाणातिवाता - [दी ]हिंतो अविरता जांतणका य ते असंजता लोगमुवजीवमाणा दव्वभिक्खुणो भवंति ॥ ६ ॥ २३५ ॥ ते य दुविहा- गहत्था लिंगिणोय । गिहत्था जधा १ याजनका याचनका वा इत्यर्थः । For Private & Personal Use Only दसमं भिक्खु अज्झयणं पढमो उद्देसो ॥२३१॥ www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy