________________
| अतिमूकत्तणेण कतो बोधिलाभो ? । अहवा जत्थ अचंतमबोहिलाभो तं लभति णरगं तिरिक्खजोणिं वा ॥४५॥
दरिसितपञ्चवातस्स दुचरितनियत्तणमुपदिस्सति त्ति भण्णति२४४. एतं च दोसं दळूण णातपुत्तेण भासितं ।
___ अणुमायं पि मेधावी मोतामोसं विवज्जए ॥ ४६ ॥ २४४. एतं च दोसं० सिलोगो । एतमिति अणंतराभिहितं पञ्चक्खमुपदंसेति, चसद्देण एवंपधाणा अण्णे | ५ य अबोहिलाभाति, दूसयतीति दोसो, [तं] दळूण जाणित्ता णातपुत्तेण भगवता वद्धमाणसामिणा, एयं गौरवमुप्पादणत्थं भण्णति । भगवतो वयणमिति दोसविणियत्तणं सुहं करेहिति । भासितं भणितं । अतो अणुमायं पि अणुमात्रं थोवमवि अप्पं पि मेधावी जाणतो माता सढता मोसं अलियं तं विवजए ॥४६॥
मायामोसपञ्चवातविवजणमुपदिढ । अधुणा समत्तमज्झयणमुपसंहरतेहिं भण्णति२४५. सिक्खिऊण भिक्खेसणसोधी, संजताण बुद्धाण सगासे ।
तत्थ भिक्खू सुप्पणिहितिंदिए, तिव्वलेज गुणवं विहरेज्जासि ॥४७॥ त्ति बेमि ॥ पिंडेसणाए बीओ उद्देसओ समत्तो। पिंडेसणज्झयणं सम्मत्तं ॥५॥ १ नायपु° अचू० खं ४ विना । नाइपुखं ४ ॥ २ मायामोसं अचू० विना ॥ ३ °सोही खं १ । °सोहिं अचू० खं १ विना ॥ ४ भिक्खु खं १-२ जे०॥ ५ लजु गु खं १-२॥ ६ एतदध्ययनसमायनन्तरं खं ३ प्रतौ पिण्डैषणाध्ययनद्वितीयोद्देशकग्रन्थाग्रप्रतिपादिका एका गाथा वर्तते
इय एसो पिंडेसणबीओदेसो चऽणु?माणेण । अडयालीसुत्तेहिं गंथग्गेणं परिसमत्तो ॥१॥
द०का०३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org