________________
णिजु
***
त्तिचु-१५ णिजुयं
अभणितमवि विणयोवगतेणमणेगविधं करणीयमतो भण्णति४६६. णीयं सेजं गतिं ठाणं णीयं च आसणं तहा ।
णीयं च पादे वंदेजा णीयं कुजा य अंजलिं ॥१७॥
णवमं विणय|समाहिअज्झयणं बिइओ
दसकालियसुत्तं
॥२१६॥
****-*-*-*131*
उद्देसो
४६६. णीयं सेजं० सिलोगो। सेज्जा संथारयो तं णीयतरमायरियसंथारगाओ कुजा । गतिमवि ण आयरियाण पुरतो गच्छेज्जा, एवं णीता भवति । ठाणमवि जं “ण पक्खतो ण पुरतो०" [उत्तरा० अ० १ गा० १८] | एवमादि अविरुद्धं तं णीतं तहा कुजा । एवं पीढ-फलगादिकमवि आसणं । तहा णीयं च पादे वंदेजा। अंजलिमवि ओणओ होऊण णीयं कुज्जा ॥१७॥ कायिको विणयो उवदिट्ठो। अयं तु वायिको। अधवा णीयमवि पादवंदणादि करेंतस्स जति तग्गतो कोति अइयारो भवेजा तस्स नियमणत्थं भण्णति
४६७. संघट्टइत्ता काएण तधा उबंधिणा अवि ।
खमेह अवराध मे वदेज ण पुणो त्ति य ॥ १८ ॥ ४६७. संघदृइत्ता सिलोगो। संघदृइत्ता छिविऊण हत्थादिकाएण, वासकप्पादिणा वा उवधिणा। अविसदेण अचासण्णगमणवायुणा वा । इमेण उवारण [अवराधं खामेज पादपडितो-मिच्छा मि दुकडं, अवरद्धो है, ण पुण एवं करेहामि ॥१८॥ विणये चेट्टागतमणेगमुपदिटुं। असकं सव्वं भणितुं ति उदाहरणमत्तमेतं, अतोऽपरमवि बुद्धिमता लोग-लोगुत्तराविरुद्धं समतिवियारेण वट्टितव्वं । मंतिविधूणो पुण
॥२१६॥
१ आसणाणि य अचू० वृद्ध० विना ।। २ अंजलीखं ४ ॥३°ट्टयित्ता खं ३ ॥४°वहिणा मवि सर्वास सूत्रप्रतिषु ॥५मतिविहीनः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org