SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ ** *** |********* एताणि सत्तुचुण्णादीणि आवणे यदवत्थाणि ण कप्पंति तं भण्णति१७०. विकायमाणं पसढं रयेण परिघासियं । देतियं पडियाइक्खे ण मे कप्पति तारिसं ॥ ८८ ॥ १७०. विकायमाणं० सिलोगो । विक्कयत्थमावणे विण्णत्थं । पसढमिति पञ्चक्खातं तदिवसं विक्कतं न | गतं । रयेण अरण्णातो वायुसमुद्धतेण सचित्तेण समंततो पत्थं परिघासियं । तं अपरिणतमिति देंतियं ५ पडियाइक्खे ण मे कप्पति तारिसमिति भणियमेव ॥ ८८॥ J गहणेसणाविसेसो अपरिणयमुपदिटुं । तव्विसेस एव छड्डियं देंती परिसाडेज त्ति एत्थ भणितमवि विकप्पतरेण भण्णति । मंसातीण अग्गहणे सति देस-काल-गिलाणावेक्खमिदमववातसुत्तं१७१. बहुअट्ठियं पोग्गलं अणिमिसं वा बहुकंटयं । अच्छियं तेंदुयं बिल्लं उच्छुखंडं च सेंबलिं ॥ ८९ ॥ १७१. बहुअट्ठियं पोग्गलं० सिलोगो । पोग्गलं प्राणिविकारो, तं बहुअहितं निवारिजति । अणिमिसो वा कंटकायितो । अच्छियं तेंदुयं बिल्लं फलानि प्रतीतान्येव । एतेसिं पलंबग्गहणेणं गहणे वि पुणो | गहणं तं पुण अपरिणयपसंगेण । इमं फासुगमवि छड्डणदोसेणं भण्णति-उच्छु प्रतीतम् । णिप्फावादिसेंगा सेंबली ॥ ८९॥ दोसोववजणं अणंतरसिलोगेण भण्णिहिति त्ति बहुअद्वितपोग्गलादीण दोसुब्भावण-गहण-पडिसेहणत्थमिदं भण्णति १परिफासियं खं १-२-४ शु० हाटी० ॥ २ विकृथथमावणे मूलादर्शे ॥ ३ अणमिसं खं २ ॥ ४ अत्थियं खं २-४ जे. शु०॥ ५सिंबलिं खं १-२ जे०। संबलिं शु.॥ ******2 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy