SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ * तिचु ****** णिज्जु- ||१५ परिवजणत्थं मिधुकहाहि ण रमे मिधुकहाओ रहस्सकधाओ इत्थीसंबद्धाओ तहाभूतातो वा तायो वजेत्ता ||१५|| अट्ठमं | सज्झायम्मि पंचविहे रओ तचितो सदा सव्वकालं ॥ ४१॥ विकहाविरहितो सज्झायादिकमणेगविधं आयारण्णिजयं ४११. जोगं च समणधम्मस्स मुंजे अणलसो धुवं । प्पणिहिदसका अज्झयणं लियसुत्तं जुत्तो य समणधम्मम्मि अत्थं लभति अणुत्तरं ॥४२॥ ४११. जोगं च समणधम्मस्स० सिलोगो। जोगो तिविहो। समणधम्मस्स अत्थे जधाजोगं ॥१९५॥ २० मणो-वयण-कायमयअणुप्पेहण-सज्झाय-पडिलेहणादिसु पत्तेयं समुच्चयेण वा चसद्देण नियमेण भंगितसुते तिविध मवि मुंजे अणलसो सउज्जमो अप्पणो काले अण्णोण्णमबाहंतं धुवं । समणधम्मजोगसकलफलोवदरिसणथमिमं भण्णति-जुत्तो य समणधम्म सिलोगो [पच्छद्धं]। जुंजे इति उपदिटुं, जुत्तो पुण दसविधे समणधम्मम्मि अत्थसद्दो इह फलवाची तं लभति । णत्थि जतो उत्तरतरो विसिठ्ठतरो सो अणुत्तरो ॥४२॥ कहमणुत्तरं?४१२. इहलोग-पारत्तहितं जेण गच्छति सोग्गतिं । बहुस्सुतं पज्जुवासेज्ज पुच्छेजऽत्थविणिच्छयं ॥ ४३ ॥ ४१२. इहलोग-पारत्तहितं० [सिलोगो]। इहलोगे धम्मेण समणधम्मे एगदिवसदिक्खितो वि विणएणं । वंदिजते य पूतिन्जए य अवि रायरायीहिं॥ ॥१९५॥ १ ताः ॥ २°म्मम्मि जुं अचू० विना ॥ ३°णलसे खं १॥ ४ अत्थो सद्दो मूलादर्श ॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy