________________
*
तिचु
******
णिज्जु- ||१५ परिवजणत्थं मिधुकहाहि ण रमे मिधुकहाओ रहस्सकधाओ इत्थीसंबद्धाओ तहाभूतातो वा तायो वजेत्ता ||१५|| अट्ठमं | सज्झायम्मि पंचविहे रओ तचितो सदा सव्वकालं ॥ ४१॥ विकहाविरहितो सज्झायादिकमणेगविधं
आयारण्णिजयं ४११. जोगं च समणधम्मस्स मुंजे अणलसो धुवं ।
प्पणिहिदसका
अज्झयणं लियसुत्तं
जुत्तो य समणधम्मम्मि अत्थं लभति अणुत्तरं ॥४२॥
४११. जोगं च समणधम्मस्स० सिलोगो। जोगो तिविहो। समणधम्मस्स अत्थे जधाजोगं ॥१९५॥ २० मणो-वयण-कायमयअणुप्पेहण-सज्झाय-पडिलेहणादिसु पत्तेयं समुच्चयेण वा चसद्देण नियमेण भंगितसुते तिविध
मवि मुंजे अणलसो सउज्जमो अप्पणो काले अण्णोण्णमबाहंतं धुवं । समणधम्मजोगसकलफलोवदरिसणथमिमं भण्णति-जुत्तो य समणधम्म सिलोगो [पच्छद्धं]। जुंजे इति उपदिटुं, जुत्तो पुण दसविधे समणधम्मम्मि अत्थसद्दो इह फलवाची तं लभति । णत्थि जतो उत्तरतरो विसिठ्ठतरो सो अणुत्तरो ॥४२॥ कहमणुत्तरं?४१२. इहलोग-पारत्तहितं जेण गच्छति सोग्गतिं ।
बहुस्सुतं पज्जुवासेज्ज पुच्छेजऽत्थविणिच्छयं ॥ ४३ ॥ ४१२. इहलोग-पारत्तहितं० [सिलोगो]। इहलोगे धम्मेण समणधम्मे एगदिवसदिक्खितो वि विणएणं । वंदिजते य पूतिन्जए य अवि रायरायीहिं॥
॥१९५॥
१ ताः ॥ २°म्मम्मि जुं अचू० विना ॥ ३°णलसे खं १॥ ४ अत्थो सद्दो मूलादर्श ॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org