SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ दिलुतो दिटुंतविसुद्धी य सुत्तप्फासितनिज्जुत्तीए भण्णति जह भमरो त्ति य एत्थं दिटुंतो होति आहरणदेसे। चंदमुहिदारिगेयं सोमत्तऽवधारण ण सेसं ५॥ ३२ ॥ जह भमरो त्ति य एत्थं० अद्धगाधा पाढेण गतत्था ५ ॥ ३२ ॥ दिटुंतविसुद्धीए णिज्जुत्तिमासंकामुहेण सूरिराह एत्थ य भणेन्ज कोती समणाणं कीरती सुविहिताणं । पाकोवजीविणो त्ति य लिप्पंताऽऽरंभदोसेण ॥ ३३ ॥ वासति ण तणस्स कते ण तणं वहति कते मर्यकुलाणं । ण य रुक्खा संतसाहा फुलंति कते महुयराणं ॥ ३४ ॥ एत्थ य भणेज कोती समणाणं कीरती सुविहिताणं पाकोवजीविनिमित्तं पाको कीरति त्ति पाकोवजीविणो साहवो वि आरंभदोसेण संबझंति ॥ ३३॥ उत्तरम्-ण एतं एवं, जम्हा वासति ण तणस्स कते. गाधा पाढसमा । एत्थ चोदेति-हविं अग्गिम्मि हूतति, सो आदिचं प्रीणेति, आदिच्चो वरिसेति प्रजावृद्धिनिमित्तं, [ततो] ओसहीओ संभवंति, तेण ण कहं तणस्स कते १ । सूरिराह-यदि एवं १पागोव खं० वी० ॥ २ तिणस्स खं०॥ ३तिणं खं०॥ ४ मइकु वी० ॥ ५सयसाला खं० ॥ ६ “एत्यंतरे सीसो चोदेइ, जहा-मेहा पयाविवडिनिमित्तं वासंति, सा य पयाविवड्डी ण तेण विरहिया भवइ, तम्हा जं भणह "वासइ न तणस्स कए" तं विरुज्झइ । एत्थ आयरिओ आह-न तं एवं भवइ, कम्हा?, जम्हा सुतीओ विरुद्धाओ दीसंति । परे कहयंति जहा-मघवं वासइ; अण्णे पुण भणंति-गब्भा वासंति; तत्थ जइ इंदो वासति तओ उक्कावात-दिसादाह-निग्घायादीहिं उवघाओ वासस्स न होजा; अह पुण गन्मा वासंति तओ तेसिं असण्णीणं णेवं सण्णा भवति, जहा-लोगस्स अट्ठाए वरिसामि त्ति तणाणं वा अट्टाए।" इति वृद्धविवरणे॥ पागोहा-मेहा पयाविवहिनिमित्त वासट, कम्हा?, जम्हा सुतीओपियाचाहिं उवधा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy