SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ द० का०८ खदिरो नियमेण वणस्सती, वणस्सती पुण खदिरो सज्ज -ऽजुणादी वा । एवं जीवो नियमेण अत्थि, अत्थि पुण जीवो घडो वा । वंसतो गतो ॥ लूसए ति दारं- एक्को तउसभरिएण सगडेण णगरं पविसति । धुत्तेग भण्णति- जो एतं सग तउसभरितं सव्वं खाति तस्स तुमं किं देसि ? । तेण भण्णति तं मोदगं देमि जो णगरदारेण न नीसरति । धुत्तेण सक्खीसमक्खं सव्वतउसाणि दंतेहिं उडुक्कियाणि, मोदगं मग्गति । सागडितो भणति - ण खइयातिं । करणे ववहारो - खइयाई, न विक्कयं गच्छंति । जितो मग्गिज्जति । सतेण वि रूवयाण ण मुञ्चति । अण्णेण से धुत्तेण उवदिट्ठे| विसोर्वेदेण घेत्तुं ठावेहि ससक्खितं णगरद्दारेण मोदगं । सो सैतं ण णीति । तहाकते पडिजितो ॥ लूसणं-विणासणं, पुव्वमुत्तरं लूसितमिति लूसओ । जीवचिंताए वि सहसा सामत्थतो वा सव्वभिचारं हेतुं भणित्ता उवचयहेऊहिं समत्थेति । एस हेतू । उवण्णासोवणतो त्ति दारं । दिट्ठतो समत्तो ॥ पतिष्णा - हेतुपुव्वोदितो भवति त्ति तप्पसंगेण सव्वावयवविगप्पा दरिसिज्जंति - धम्मपसंसा पत्थुता, सो य धम्मो पंचावयवेण दसावयवेण वा साधिज्जति । पंचावयवेण ताव धम्मो गुणा अहिंसादिया उ ते परम मंगल पतिण्णा १ । देवा वि लोगपुज्जा पणमंति सुधम्ममिति हेऊ २ ॥ २६ ॥ धम्मो गुणा अहिंसादिया उ० गाहा । अहिंसादिसाधितो स इति ते एव अहिंसादिगुणा धम्मो, आदिगहणेणं संजम-तवगहणं । अहिंसा-संजम तवसाहितो धम्मो मंगलमुक्किडं भवतीति पतिष्णा । पतिण्णाऽणतरं हेऊ, सो पढमं सुत्तालावगगतो भण्णति-देवा वि तं नमंसंति जस्स धम्मे सदा मणो । सुत्तप्फासियनिज्जुत्तीगाहा१ खादति ॥ २ लाञ्छितानि दष्टानि वा ॥ ३ खादितानि ॥ ४ विशोपकेन- कपर्दिकाया विंशतितमेनांशेन ॥ ५ स्वयं न निर्गच्छति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy