SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ पढम दुमपुप्फिय ज्झयणं णिज- पच्छद्धेण विसेसिज्जति-देवा वि लोगपुजा पणमंति सुधम्ममिति हेऊ। देवा लोगेण इंदाइमहामहेसु त्तिचु पूतिजंति, ते वि अहिंसादिगुणट्ठियं णमसंति । को पुण सुधम्मो ? ति भण्णति-जस्स धम्मे सया मणो, णिजुयं धम्मे अहिंसादिगुणसाहणे जस्स [सया] अविरहितो जावजीवं मणो ॥२६॥ दसका- हेऊ गतो । दिटुंतो भण्णति इमाए अद्धगाहाएलियसुत्तं दिलुतो अरहंता अणगारा य बहवे य जिणसिस्सा । ॥२९॥ वत्तष्णुवत्ते णज्जति जं णरवतिणो वि पणमंति ३॥ २७ ॥ दिलुतो अरहंता अणगारा य बहवे य जिणसिस्सा । अरहंताण पुज्वमुद्देसो पूज्यतमा इति । अणगारा समणा गोतमादयो य जिणसिस्सा देवेहिं पूइता । चोदणा-कहं णज्जति तित्थगरा ससिस्सवग्गा २५ देवेहिं पूतिया ? गाहापच्छद्धं समत्थणं-वत्तऽणुवत्ते णजति जं णरवतिणो वि पणमंति, वत्तं-चिरातीतं तं अणुवत्तेण साधिज्जति, जेण अज वि राय-रायमचा निमित्तसत्थकुसलाण तवस्सिवग्गस्स [य] पूया-सक्कार पजुवासणं करेंति । एस दिटुंतो। आह चोदगो-पञ्चक्खं वत्थु दिलुतो भवति, ण य तित्थगरा पच्चक्खा, आगमाऽणुमाणसाधिता, तेण ण दिलुतोऽयं, भण्णति-ण अधुणा सुत्तं उप्पण्णं, तक्कालियमेव वत्तऽणुवत्तेण नजति त्ति य ॥२७॥ दिटुंतो गतो। उवसंहारो देवा जह तह राया वि पणमति सुधम्मं है। तम्हा धम्मो मंगलमुकटू निगमणं एवं ५॥२८॥ ॥२९॥ १ पूज्यन्ते ॥ २ वत्तऽणुवत्तेणऽजति इत्यपि पदविच्छेदः साधुरेव ॥ ३ "क" इति चतुःसंख्यासूचकोऽक्षराङ्कः ॥ ४°मुक्कट्ठमिई णिगमणं च ५ खं० वी० । मुक्किट्टमिई य निग्गमणं ५ सा.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy