________________
॥ णमो त्यु णं महइमहावीरवद्धमाणसामिस्स ॥
सिरिसेजंभवथेरविरइयं दसकालियसुत्तं ।
सिरिभद्दबाहुसामिविरइयाए णिज्जुत्तीए सिरिवइरसामिसाहुन्भवसिरिअगत्थियसिंहथेरविरइयाए
चुण्णीए य विभूसियं। [पढमं दुमपुफियज्झयणं]
॥ ॐ नमः श्रुतदेवतायै ॥ अरहंत-सिद्ध-विदु-वायणारिए णमिय सव्वसाधू य ।
दसकालियत्थमुवणीयमंगला सुणह निविग्धं ॥१॥ दसकालियत्थवित्थरवक्खाणाहिगारोऽयं । तस्स इमं पढमं सिलोगसुत्तं
१. धम्मो मंगलमुक्कटुं, अहिंसा संजमो तवो ।
देवा वि तं णमंसंति, जस्स धम्मे सदा मणो ॥ १ ॥ १. धम्मो मंगलमुकदंति । एयस्स अत्थवित्थारणावकासे भण्णति-सव्वण्णुप्पणीयं संसारनित्थरणसमत्थं सत्थमिमं ति परमं निस्सेयसं । 'बहुविग्याणि पुण निस्सेयसाणी'ति विग्धोवसमणत्थमज्झत्थकाला बहुविहा
१मती अपा०॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org