SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ ॥ णमो त्यु णं महइमहावीरवद्धमाणसामिस्स ॥ सिरिसेजंभवथेरविरइयं दसकालियसुत्तं । सिरिभद्दबाहुसामिविरइयाए णिज्जुत्तीए सिरिवइरसामिसाहुन्भवसिरिअगत्थियसिंहथेरविरइयाए चुण्णीए य विभूसियं। [पढमं दुमपुफियज्झयणं] ॥ ॐ नमः श्रुतदेवतायै ॥ अरहंत-सिद्ध-विदु-वायणारिए णमिय सव्वसाधू य । दसकालियत्थमुवणीयमंगला सुणह निविग्धं ॥१॥ दसकालियत्थवित्थरवक्खाणाहिगारोऽयं । तस्स इमं पढमं सिलोगसुत्तं १. धम्मो मंगलमुक्कटुं, अहिंसा संजमो तवो । देवा वि तं णमंसंति, जस्स धम्मे सदा मणो ॥ १ ॥ १. धम्मो मंगलमुकदंति । एयस्स अत्थवित्थारणावकासे भण्णति-सव्वण्णुप्पणीयं संसारनित्थरणसमत्थं सत्थमिमं ति परमं निस्सेयसं । 'बहुविग्याणि पुण निस्सेयसाणी'ति विग्धोवसमणत्थमज्झत्थकाला बहुविहा १मती अपा०॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy